| BhPr, 2, 3, 74.2 |
| tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā // | Kontext |
| BhPr, 2, 3, 106.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ / | Kontext |
| BhPr, 2, 3, 175.2 |
| tatsampuṭe kṣipetsūtaṃ malayūdugdhamiśritam // | Kontext |
| BhPr, 2, 3, 179.1 |
| kākodumbarikādugdhai rasaṃ kiṃcid vimardayet / | Kontext |
| BhPr, 2, 3, 179.2 |
| taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet // | Kontext |
| RAdhy, 1, 34.2 |
| saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // | Kontext |
| RAdhy, 1, 311.1 |
| vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām / | Kontext |
| RAdhy, 1, 319.1 |
| dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet / | Kontext |
| RArṇ, 11, 89.1 |
| snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet / | Kontext |
| RArṇ, 16, 20.1 |
| śaṅkhenaivārkadugdhena puṭena śatavāpitam / | Kontext |
| RArṇ, 6, 103.1 |
| karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam / | Kontext |
| RArṇ, 6, 105.2 |
| nyagrodhaśaṅkhadugdhena śūdro'pi mriyate kṣaṇāt // | Kontext |
| RCint, 6, 6.2 |
| saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā // | Kontext |
| RCint, 6, 20.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ / | Kontext |
| RCūM, 11, 41.1 |
| pattrālakaṃ raverdugdhairdinamekaṃ vimardayet / | Kontext |
| RCūM, 12, 59.1 |
| dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ / | Kontext |
| RCūM, 14, 20.2 |
| snugdugdhahiṅguhiṅgūlaśilāsindūrakāmlakaiḥ // | Kontext |
| RCūM, 14, 136.1 |
| satālenārkadugdhena liptvā vaṅgadalānyatha / | Kontext |
| RCūM, 4, 44.2 |
| rūpikādugdhasampiṣṭaśilayā parilepitam // | Kontext |
| RCūM, 4, 54.2 |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // | Kontext |
| RCūM, 9, 18.1 |
| eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu / | Kontext |
| RHT, 5, 19.2 |
| snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam // | Kontext |
| RMañj, 5, 26.2 |
| lavaṇair vajradugdhena tāmrapatraṃ vilepayet // | Kontext |
| RMañj, 5, 38.1 |
| nāgavaṅgau ca galitau ravidugdhena secayet / | Kontext |
| RMañj, 5, 48.1 |
| vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet / | Kontext |
| RMañj, 6, 8.1 |
| ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet / | Kontext |
| RMañj, 6, 336.2 |
| āragvadhaphalānmajjā vajrīdugdhena mardayet // | Kontext |
| RPSudh, 7, 59.2 |
| arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale // | Kontext |
| RRÅ, R.kh., 3, 24.2 |
| peṣayedravidugdhena tena mūṣāṃ pralepayet // | Kontext |
| RRÅ, R.kh., 5, 33.2 |
| arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam // | Kontext |
| RRÅ, R.kh., 5, 34.2 |
| etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat // | Kontext |
| RRÅ, R.kh., 5, 38.2 |
| gajadantasamaṃ piṣṭvā vajrīdugdhena golakam // | Kontext |
| RRÅ, R.kh., 8, 74.1 |
| nirguṇḍīmūlacūrṇena mārkadugdhena lepayet / | Kontext |
| RRÅ, V.kh., 10, 48.1 |
| nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā / | Kontext |
| RRÅ, V.kh., 13, 48.1 |
| dinaṃ vā vajriṇīdugdhaiḥ kuṣmāṇḍasya dravaistathā / | Kontext |
| RRÅ, V.kh., 19, 72.1 |
| bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā / | Kontext |
| RRÅ, V.kh., 20, 59.1 |
| gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet / | Kontext |
| RRÅ, V.kh., 20, 139.1 |
| śilayā ravidugdhena nāgapatrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 3, 99.1 |
| etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi / | Kontext |
| RRÅ, V.kh., 3, 100.1 |
| ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 4, 105.1 |
| gandhakaṃ gandhamūlī ca ravidugdhena mardayet / | Kontext |
| RRÅ, V.kh., 8, 130.2 |
| vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam // | Kontext |
| RRS, 11, 115.1 |
| kākodumbarikāyā dugdhena subhāvito hiṅguḥ / | Kontext |
| RRS, 3, 84.1 |
| palālakaṃ raverdugdhairdinamekaṃ vimardayet / | Kontext |
| RRS, 4, 65.1 |
| dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ / | Kontext |
| RRS, 5, 159.1 |
| satālenārkadugdhena liptvā vaṃgadalāni ca / | Kontext |
| RRS, 5, 183.1 |
| śilayā ravidugdhena nāgapatrāṇi lepayet / | Kontext |
| RRS, 8, 44.1 |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam / | Kontext |
| ŚdhSaṃh, 2, 11, 4.2 |
| tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā // | Kontext |
| ŚdhSaṃh, 2, 11, 48.1 |
| stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet / | Kontext |
| ŚdhSaṃh, 2, 12, 35.2 |
| tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam // | Kontext |
| ŚdhSaṃh, 2, 12, 38.2 |
| kāṣṭhodumbarikādugdhai rasaṃ kiṃcidvimardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 39.1 |
| taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 52.1 |
| tato nītvārkadugdhena vajrīdugdhena saptadhā / | Kontext |
| ŚdhSaṃh, 2, 12, 52.1 |
| tato nītvārkadugdhena vajrīdugdhena saptadhā / | Kontext |