| BhPr, 2, 3, 222.2 |
| khalve vimardayedekaṃ dinaṃ paścādviśodhayet // | Kontext |
| RArṇ, 11, 117.2 |
| taptaṃ samuddhṛtaṃ yantrāt taptakhalle vimardayet // | Kontext |
| RCint, 3, 7.1 |
| bhiṣag vimardayeccūrṇair militaiḥ ṣoḍaśāṃśataḥ / | Kontext |
| RCint, 3, 76.2 |
| etair vimarditaḥ sūto grasate sarvalohakam // | Kontext |
| RCint, 3, 79.2 |
| viliptaṃ taptakhalvasthe rase dattvā vimardayet / | Kontext |
| RCint, 3, 84.1 |
| sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet / | Kontext |
| RCint, 6, 66.1 |
| gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet / | Kontext |
| RCint, 7, 106.1 |
| mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet / | Kontext |
| RCint, 8, 16.2 |
| samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vimardayet // | Kontext |
| RCint, 8, 20.2 |
| śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ // | Kontext |
| RCint, 8, 48.1 |
| āṭarūṣaḥ kākamācī dravairāsāṃ vimardayet / | Kontext |
| RCint, 8, 193.2 |
| śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā // | Kontext |
| RCint, 8, 257.2 |
| saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā // | Kontext |
| RCūM, 10, 39.1 |
| pratyekamabhrakāṃśena dattvā caiva vimardayet / | Kontext |
| RCūM, 10, 42.2 |
| tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet // | Kontext |
| RCūM, 11, 60.1 |
| bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / | Kontext |
| RCūM, 5, 12.2 |
| tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā // | Kontext |
| RMañj, 2, 20.2 |
| gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ // | Kontext |
| RMañj, 3, 82.1 |
| mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet / | Kontext |
| RMañj, 5, 58.1 |
| tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet / | Kontext |
| RMañj, 5, 64.1 |
| gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet / | Kontext |
| RMañj, 6, 90.1 |
| vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam / | Kontext |
| RMañj, 6, 104.1 |
| dinaṃ vimardayitvātha rakṣayetkūpikāntare / | Kontext |
| RMañj, 6, 159.2 |
| tato jayantījambīrabhṛṅgadrāvair vimardayet // | Kontext |
| RMañj, 6, 179.1 |
| pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet / | Kontext |
| RMañj, 6, 185.2 |
| dinaṃ gharme vimardyātha golikāṃ tasya yojayet // | Kontext |
| RMañj, 6, 193.1 |
| raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / | Kontext |
| RMañj, 6, 209.2 |
| tryūṣaṇaṃ bījajaipālaṃ samaṃ khalve vimardayet // | Kontext |
| RMañj, 6, 254.2 |
| yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ // | Kontext |
| RMañj, 6, 289.1 |
| vimardya kanyakādrāvairnyasetkācamaye ghaṭe / | Kontext |
| RPSudh, 1, 75.1 |
| vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet / | Kontext |
| RPSudh, 3, 39.2 |
| balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam // | Kontext |
| RPSudh, 3, 60.1 |
| sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca / | Kontext |
| RPSudh, 4, 72.1 |
| khalve vimardya nitarāṃ puṭedviṃśativārakam / | Kontext |
| RPSudh, 7, 37.1 |
| bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram / | Kontext |
| RPSudh, 7, 64.2 |
| yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ // | Kontext |
| RRÅ, R.kh., 2, 36.2 |
| aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet // | Kontext |
| RRÅ, R.kh., 4, 24.2 |
| kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet // | Kontext |
| RRÅ, R.kh., 8, 64.1 |
| sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam / | Kontext |
| RRÅ, R.kh., 9, 45.1 |
| gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet / | Kontext |
| RRÅ, V.kh., 10, 65.2 |
| etairvimarditaṃ sūtaṃ grasate sarvalohakam // | Kontext |
| RRÅ, V.kh., 14, 8.2 |
| vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet // | Kontext |
| RRÅ, V.kh., 16, 49.1 |
| bījairdivyauṣadhīnāṃ ca taptakhalve vimardayet / | Kontext |
| RRÅ, V.kh., 2, 40.1 |
| bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet / | Kontext |
| RRÅ, V.kh., 2, 42.1 |
| rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / | Kontext |
| RRÅ, V.kh., 20, 131.2 |
| dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet // | Kontext |
| RRÅ, V.kh., 3, 28.2 |
| snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet // | Kontext |
| RRÅ, V.kh., 3, 97.2 |
| vastre baddhvā sāranāle bhāṇḍamadhye vimardayet // | Kontext |
| RRÅ, V.kh., 4, 57.2 |
| ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet // | Kontext |
| RRÅ, V.kh., 4, 82.1 |
| meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet / | Kontext |
| RRÅ, V.kh., 4, 101.2 |
| rudantīdravasaṃyuktaṃ dinamekaṃ vimardayet // | Kontext |
| RRÅ, V.kh., 4, 124.1 |
| haṃsapāccitrakadrāvair dinamekaṃ vimardayet / | Kontext |
| RRÅ, V.kh., 4, 140.2 |
| kartavyaṃ pūrvavatprājñaistamādāya vimardayet // | Kontext |
| RRÅ, V.kh., 4, 147.1 |
| meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet / | Kontext |
| RRÅ, V.kh., 9, 87.1 |
| tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet / | Kontext |
| RRS, 11, 32.2 |
| nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet // | Kontext |
| RRS, 11, 94.2 |
| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Kontext |
| RRS, 3, 84.1 |
| palālakaṃ raverdugdhairdinamekaṃ vimardayet / | Kontext |
| ŚdhSaṃh, 2, 12, 23.1 |
| nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet / | Kontext |
| ŚdhSaṃh, 2, 12, 60.2 |
| bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 87.1 |
| tulyāni tāni sūtena khalve kṣiptvā vimardayet / | Kontext |
| ŚdhSaṃh, 2, 12, 231.1 |
| pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet / | Kontext |
| ŚdhSaṃh, 2, 12, 245.2 |
| madhūkajātīmadanarasaireṣāṃ vimardayet // | Kontext |