| BhPr, 2, 3, 33.2 |
| kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite // | Kontext |
| BhPr, 2, 3, 224.1 |
| kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe / | Kontext |
| RAdhy, 1, 386.2 |
| kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam // | Kontext |
| RAdhy, 1, 389.1 |
| sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati / | Kontext |
| RAdhy, 1, 389.2 |
| tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam // | Kontext |
| RCūM, 11, 46.1 |
| kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet / | Kontext |
| RRS, 3, 88.3 |
| kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet // | Kontext |
| RRS, 9, 14.1 |
| bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet / | Kontext |
| RRS, 9, 67.2 |
| kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca // | Kontext |