| ÅK, 1, 26, 208.2 |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // | Kontext |
| RAdhy, 1, 422.1 |
| dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ / | Kontext |
| RCūM, 11, 46.2 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // | Kontext |
| RCūM, 14, 228.1 |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ / | Kontext |
| RCūM, 5, 134.1 |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext |
| RHT, 5, 38.1 |
| baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ / | Kontext |
| RHT, 6, 2.1 |
| dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam / | Kontext |
| RMañj, 3, 57.1 |
| niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum / | Kontext |
| RPSudh, 1, 111.2 |
| dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ // | Kontext |
| RPSudh, 5, 85.2 |
| dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet // | Kontext |
| RRÅ, V.kh., 3, 97.1 |
| śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe / | Kontext |
| RRS, 10, 39.1 |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext |
| RRS, 3, 89.1 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe / | Kontext |
| RRS, 5, 236.2 |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ // | Kontext |
| RRS, 9, 29.2 |
| mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ // | Kontext |