| RArṇ, 17, 137.1 |
| sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet / | Kontext |
| RArṇ, 17, 155.2 |
| dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam // | Kontext |
| RCint, 3, 145.2 |
| ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam // | Kontext |
| RCint, 8, 139.2 |
| tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya // | Kontext |
| RCūM, 11, 47.1 |
| balinālipya yatnena trivāraṃ pariśoṣayet / | Kontext |
| RCūM, 5, 64.1 |
| prādeśamātranalikā mṛdāliptasusaṃdhikā / | Kontext |
| RHT, 18, 10.2 |
| ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam // | Kontext |
| RKDh, 1, 1, 49.1 |
| ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ / | Kontext |
| RRĂ…, R.kh., 8, 13.2 |
| nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa tenālipya suvarṇasya kalkaśca mriyate puṭāt // | Kontext |
| RRS, 3, 89.2 |
| balinālipya yatnena trivāraṃ pariśoṣya ca // | Kontext |