| RArṇ, 12, 343.1 |
| trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ / | Kontext |
| RArṇ, 12, 349.1 |
| secayettat tathāveṣṭya guhyasthāne nidhāpayet / | Kontext |
| RCint, 8, 270.2 |
| eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam // | Kontext |
| RCūM, 11, 48.1 |
| bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / | Kontext |
| RCūM, 12, 60.2 |
| bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // | Kontext |
| RCūM, 16, 21.2 |
| karaṇḍaṃ vāsasāveṣṭya dolāyantravidhānataḥ // | Kontext |
| RPSudh, 1, 109.2 |
| saṃpuṭaṃ vāsasāveṣṭya dolāyāṃ svedayettataḥ // | Kontext |
| RRÅ, R.kh., 4, 12.1 |
| śoṣayecca punarvastre baddhvāveṣṭya sadā dṛḍham / | Kontext |
| RRÅ, V.kh., 3, 54.2 |
| tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ // | Kontext |
| RRS, 3, 90.2 |
| bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / | Kontext |
| RRS, 4, 66.2 |
| bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // | Kontext |