| BhPr, 1, 8, 132.1 | 
	| manaḥśilā manoguptā manohvā nāgajihvikā / | Kontext | 
	| BhPr, 1, 8, 133.1 | 
	| manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ / | Kontext | 
	| BhPr, 1, 8, 134.1 | 
	| manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa / | Kontext | 
	| BhPr, 2, 3, 15.0 | 
	| jvālāmukhī tathā hanyād yathā hanti manaḥśilā // | Kontext | 
	| BhPr, 2, 3, 85.1 | 
	| yāmaikena bhavedbhasma tattulyā syānmanaḥśilā / | Kontext | 
	| BhPr, 2, 3, 229.2 | 
	| tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā // | Kontext | 
	| BhPr, 2, 3, 230.1 | 
	| manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa / | Kontext | 
	| BhPr, 2, 3, 231.1 | 
	| pacet tryaham ajāmūtre dolāyantre manaḥśilām / | Kontext | 
	| BhPr, 2, 3, 232.1 | 
	| gurvī manaḥśilā varṇyā saroṣṇā lekhanī kaṭuḥ / | Kontext | 
	| KaiNigh, 2, 43.2 | 
	| manaḥśilā manoguptā manohvā nāgajihvikā // | Kontext | 
	| KaiNigh, 2, 45.1 | 
	| manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā / | Kontext | 
	| MPālNigh, 4, 25.1 | 
	| manaḥśilā śilā golā naipālī kunaṭī kulā / | Kontext | 
	| MPālNigh, 4, 26.1 | 
	| manaḥśilā kṛcchraharā saroṣṇā lekhanī kaṭuḥ / | Kontext | 
	| RAdhy, 1, 116.1 | 
	| bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam / | Kontext | 
	| RAdhy, 1, 163.2 | 
	| kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam // | Kontext | 
	| RAdhy, 1, 166.1 | 
	| jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ / | Kontext | 
	| RAdhy, 1, 250.1 | 
	| atha manaḥśilāsattvapātanavidhiḥ / | Kontext | 
	| RAdhy, 1, 250.2 | 
	| śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ / | Kontext | 
	| RAdhy, 1, 270.1 | 
	| nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam / | Kontext | 
	| RAdhy, 1, 304.1 | 
	| gandhakāmalasārākhyo haritālo manaḥśilā / | Kontext | 
	| RAdhy, 1, 310.1 | 
	| rasenānena sūkṣmā ca vartanīyā manaḥśilā / | Kontext | 
	| RArṇ, 11, 181.2 | 
	| karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām // | Kontext | 
	| RArṇ, 12, 38.2 | 
	| tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām // | Kontext | 
	| RArṇ, 12, 125.2 | 
	| manaḥśilātālayuktaṃ mākṣikeṇa samanvitam // | Kontext | 
	| RArṇ, 12, 130.1 | 
	| tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām / | Kontext | 
	| RArṇ, 12, 255.1 | 
	| athavodakamādāya pāradaṃ ca manaḥśilām / | Kontext | 
	| RArṇ, 12, 280.1 | 
	| hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā / | Kontext | 
	| RArṇ, 12, 359.1 | 
	| āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām / | Kontext | 
	| RArṇ, 15, 202.1 | 
	| mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā / | Kontext | 
	| RArṇ, 16, 65.1 | 
	| ādau tu baddhasūtaṃ ca vaṅgaṃ tāraṃ manaḥśilā / | Kontext | 
	| RArṇ, 17, 72.1 | 
	| bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām / | Kontext | 
	| RArṇ, 8, 30.2 | 
	| vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ // | Kontext | 
	| RArṇ, 8, 58.1 | 
	| mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām / | Kontext | 
	| RājNigh, 13, 48.1 | 
	| manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā / | Kontext | 
	| RājNigh, 13, 49.1 | 
	| manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī / | Kontext | 
	| RCint, 3, 168.1 | 
	| rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ / | Kontext | 
	| RCint, 6, 56.2 | 
	| prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt // | Kontext | 
	| RCint, 7, 95.1 | 
	| jayantikādrave dolāyantre śudhyenmanaḥśilā / | Kontext | 
	| RCūM, 11, 54.1 | 
	| manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrikā / | Kontext | 
	| RCūM, 11, 57.1 | 
	| manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Kontext | 
	| RCūM, 11, 58.2 | 
	| śṛṅgaverarasairvāpi viśudhyati manaḥśilā // | Kontext | 
	| RCūM, 11, 59.2 | 
	| koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // | Kontext | 
	| RHT, 18, 2.1 | 
	| rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam / | Kontext | 
	| RHT, 8, 14.1 | 
	| bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / | Kontext | 
	| RMañj, 3, 74.2 | 
	| śṛṅgaverarasair vāpi viśudhyati manaḥśilā // | Kontext | 
	| RMañj, 6, 223.2 | 
	| hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā // | Kontext | 
	| RMañj, 6, 330.1 | 
	| gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā / | Kontext | 
	| RPSudh, 5, 97.1 | 
	| manaḥśilā pañcaguṇā vālukāyantrake khalu / | Kontext | 
	| RPSudh, 5, 111.1 | 
	| manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā / | Kontext | 
	| RPSudh, 6, 16.1 | 
	| manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā / | Kontext | 
	| RPSudh, 7, 29.2 | 
	| saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm // | Kontext | 
	| RRÅ, R.kh., 5, 35.1 | 
	| sūraṇaṃ lasunaṃ śaṅkhaṃ samaṃ peṣyaṃ manaḥśilām / | Kontext | 
	| RRÅ, R.kh., 5, 41.2 | 
	| kuliśaṃ bhāvitaṃ manaḥśilā // | Kontext | 
	| RRÅ, R.kh., 7, 10.1 | 
	| ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā / | Kontext | 
	| RRÅ, R.kh., 8, 79.1 | 
	| yāvadbhasma bhaved etacca bhasma tulyaṃ manaḥśilām / | Kontext | 
	| RRÅ, V.kh., 10, 47.1 | 
	| manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam / | Kontext | 
	| RRÅ, V.kh., 10, 82.1 | 
	| trikṣāraṃ paṃcalavaṇaṃ śaṅkhaṃ tālaṃ manaḥśilā / | Kontext | 
	| RRÅ, V.kh., 13, 37.1 | 
	| agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / | Kontext | 
	| RRÅ, V.kh., 13, 37.3 | 
	| gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā / | Kontext | 
	| RRÅ, V.kh., 15, 26.1 | 
	| yavaciñcārasairbhāvyā raktavarṇā manaḥśilā / | Kontext | 
	| RRÅ, V.kh., 15, 45.2 | 
	| amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 19, 42.1 | 
	| tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ / | Kontext | 
	| RRÅ, V.kh., 20, 30.1 | 
	| palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā / | Kontext | 
	| RRÅ, V.kh., 20, 31.2 | 
	| śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā / | Kontext | 
	| RRÅ, V.kh., 6, 52.2 | 
	| kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā // | Kontext | 
	| RRÅ, V.kh., 6, 80.2 | 
	| munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā // | Kontext | 
	| RRÅ, V.kh., 7, 14.1 | 
	| kākaviṭkadalīkandatālagandhamanaḥśilā / | Kontext | 
	| RRS, 3, 91.1 | 
	| manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā / | Kontext | 
	| RRS, 3, 94.1 | 
	| manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Kontext | 
	| RRS, 3, 96.2 | 
	| śṛṅgaverarasair vāpi viśudhyati manaḥśilā // | Kontext | 
	| RRS, 3, 98.2 | 
	| koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // | Kontext | 
	| RRS, 5, 181.1 | 
	| yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā / | Kontext | 
	| ŚdhSaṃh, 2, 11, 14.1 | 
	| jvālāmukhī yathā hanyāttathā hanti manaḥśilā / | Kontext | 
	| ŚdhSaṃh, 2, 11, 38.2 | 
	| yāmaikena bhavedbhasma tattulyāṃ ca manaḥśilām // | Kontext | 
	| ŚdhSaṃh, 2, 11, 72.2 | 
	| pacet tryaham ajāmūtrair dolāyantre manaḥśilām // | Kontext | 
	| ŚdhSaṃh, 2, 12, 50.2 | 
	| tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām // | Kontext | 
	| ŚdhSaṃh, 2, 12, 127.2 | 
	| sūtabhasmasamaṃ gandhaṃ dhātryā dadyānmanaḥśilā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 213.1 | 
	| gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām / | Kontext |