| ÅK, 1, 25, 16.2 |
| taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam // | Kontext |
| ÅK, 1, 25, 16.2 |
| taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam // | Kontext |
| ÅK, 1, 26, 14.1 |
| yantre lohamaye pātre pārśvayorvalayadvayam / | Kontext |
| ÅK, 1, 26, 118.1 |
| hastamātrāyataṃ gartaṃ vitastidvayanimnakam / | Kontext |
| ÅK, 1, 26, 119.1 |
| vitastidvayam koṣṭhyāmāpūrayecchubhām / | Kontext |
| ÅK, 1, 26, 206.2 |
| śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca // | Kontext |
| BhPr, 1, 8, 11.3 |
| viṣadvayakṣayonmādatridoṣajvaraśoṣajit // | Kontext |
| BhPr, 2, 3, 19.3 |
| viṣadvayakṣayonmādatridoṣajvaraśoṣajit // | Kontext |
| BhPr, 2, 3, 85.2 |
| kāñcikena dvayaṃ piṣṭvā pacedgajapuṭena ca // | Kontext |
| BhPr, 2, 3, 98.2 |
| yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ // | Kontext |
| BhPr, 2, 3, 123.2 |
| evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam // | Kontext |
| BhPr, 2, 3, 256.2 |
| māsadvayāttathā cūrṇaṃ labhate hīnavīryatām // | Kontext |
| RAdhy, 1, 57.2 |
| sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ // | Kontext |
| RAdhy, 1, 65.2 |
| dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat // | Kontext |
| RAdhy, 1, 112.2 |
| sṛṣṭyambujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt // | Kontext |
| RAdhy, 1, 229.2 |
| gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet // | Kontext |
| RAdhy, 1, 232.1 |
| palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam / | Kontext |
| RAdhy, 1, 273.2 |
| tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam // | Kontext |
| RAdhy, 1, 322.1 |
| agniṣṭaṃ copari kṣiptvā jvālayed ghaṭikādvayam / | Kontext |
| RAdhy, 1, 324.2 |
| prakāradvayasaṃśuddho'dhikṛto rasakarmaṇi // | Kontext |
| RAdhy, 1, 329.2 |
| prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā // | Kontext |
| RAdhy, 1, 338.1 |
| kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam / | Kontext |
| RAdhy, 1, 365.1 |
| śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam / | Kontext |
| RAdhy, 1, 379.1 |
| yaṃtre yaṃtre punastāni svedyāni praharadvayam / | Kontext |
| RAdhy, 1, 393.2 |
| yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca // | Kontext |
| RAdhy, 1, 397.2 |
| mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet // | Kontext |
| RAdhy, 1, 404.2 |
| piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam // | Kontext |
| RAdhy, 1, 414.1 |
| śvetadhānyābhrakaṃ cūrṇaṃ gadyāṇadvayasaṃmitam / | Kontext |
| RAdhy, 1, 422.1 |
| dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ / | Kontext |
| RAdhy, 1, 460.2 |
| evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam // | Kontext |
| RAdhy, 1, 468.1 |
| mṛdvagnau svedayettena dolāyantre dinadvayam / | Kontext |
| RArṇ, 11, 190.2 |
| śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet // | Kontext |
| RArṇ, 12, 245.3 |
| dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam / | Kontext |
| RArṇ, 12, 270.2 |
| māsadvayaprayogeṇa jīvedvarṣaśatatrayam // | Kontext |
| RArṇ, 12, 352.1 |
| pañcatāraṃ varārohe sūtakaṃ dvayameva ca / | Kontext |
| RArṇ, 14, 26.2 |
| māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // | Kontext |
| RArṇ, 14, 107.2 |
| dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam // | Kontext |
| RArṇ, 14, 121.1 |
| bhasmasūtapalaikaṃ ca vaṅgabhasmapaladvayam / | Kontext |
| RArṇ, 14, 121.2 |
| dve pale mṛtatārasya sattvabhasmapaladvayam // | Kontext |
| RArṇ, 14, 130.1 |
| bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam / | Kontext |
| RArṇ, 15, 22.2 |
| ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam // | Kontext |
| RArṇ, 15, 112.2 |
| paladvayaṃ kunaṭyāśca sarvamekatra mardayet / | Kontext |
| RArṇ, 15, 115.2 |
| paladvayaṃ kunaṭyāśca sarvamekatra mardayet / | Kontext |
| RArṇ, 15, 117.1 |
| unmattakarasenaiva mardayet praharadvayam / | Kontext |
| RArṇ, 15, 121.1 |
| bījadvayaṃ palāśasya palamekaṃ tu sūtakam / | Kontext |
| RArṇ, 15, 134.2 |
| abhrakaṃ drutisattvaṃ vā mardayet praharadvayam // | Kontext |
| RArṇ, 16, 38.1 |
| athavā devadeveśi mākṣikasya paladvayam / | Kontext |
| RArṇ, 16, 39.2 |
| tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam // | Kontext |
| RArṇ, 16, 58.0 |
| tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate // | Kontext |
| RArṇ, 16, 93.1 |
| hemābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā / | Kontext |
| RArṇ, 16, 93.2 |
| tārābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā // | Kontext |
| RArṇ, 17, 21.1 |
| asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam / | Kontext |
| RArṇ, 17, 46.1 |
| tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam / | Kontext |
| RArṇ, 17, 92.1 |
| rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam / | Kontext |
| RArṇ, 17, 92.1 |
| rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam / | Kontext |
| RArṇ, 17, 101.1 |
| trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā / | Kontext |
| RArṇ, 4, 8.1 |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Kontext |
| RArṇ, 6, 14.2 |
| triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam // | Kontext |
| RArṇ, 6, 112.1 |
| yāmadvayena tadvajraṃ jāyate mṛdu niścitam / | Kontext |
| RArṇ, 7, 98.1 |
| tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam / | Kontext |
| RArṇ, 7, 142.2 |
| kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca // | Kontext |
| RArṇ, 8, 12.2 |
| tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // | Kontext |
| RCint, 2, 3.0 |
| no preview | Kontext |
| RCint, 2, 6.0 |
| tannimittakaṃ sikatāyantradvayaṃ kathyate // | Kontext |
| RCint, 2, 9.0 |
| asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ // | Kontext |
| RCint, 3, 57.2 |
| etatprakriyādvayamapi kṛtvā vyavaharantyanye // | Kontext |
| RCint, 3, 205.1 |
| prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike / | Kontext |
| RCint, 4, 17.0 |
| dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate // | Kontext |
| RCint, 7, 30.1 |
| prathame sārṣapī mātrā dvitīye sarṣapadvayam / | Kontext |
| RCint, 8, 189.2 |
| sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam // | Kontext |
| RCint, 8, 252.2 |
| yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe // | Kontext |
| RCūM, 10, 132.2 |
| siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam // | Kontext |
| RCūM, 11, 61.2 |
| ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau // | Kontext |
| RCūM, 14, 103.1 |
| tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / | Kontext |
| RCūM, 14, 195.1 |
| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / | Kontext |
| RCūM, 16, 46.1 |
| siddhārthadvayamānena mūrchitas tāpyabhasmanā / | Kontext |
| RCūM, 4, 19.1 |
| tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam / | Kontext |
| RCūM, 4, 19.1 |
| tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam / | Kontext |
| RCūM, 5, 14.1 |
| yatra lohamaye pātre pārśvayorvalayadvayam / | Kontext |
| RCūM, 5, 90.1 |
| kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam / | Kontext |
| RCūM, 5, 132.1 |
| śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu / | Kontext |
| RHT, 16, 7.1 |
| mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena / | Kontext |
| RKDh, 1, 1, 177.2 |
| yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam // | Kontext |
| RMañj, 2, 40.1 |
| bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam / | Kontext |
| RMañj, 2, 40.1 |
| bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam / | Kontext |
| RMañj, 4, 16.1 |
| prathame sarṣapī mātrā dvitīye sarṣapadvayam / | Kontext |
| RMañj, 5, 52.1 |
| śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ / | Kontext |
| RMañj, 5, 53.1 |
| yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane / | Kontext |
| RMañj, 5, 53.2 |
| ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet // | Kontext |
| RMañj, 6, 37.1 |
| pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet / | Kontext |
| RMañj, 6, 52.1 |
| ārdrakasya rasenātha dāpayedraktikādvayam / | Kontext |
| RMañj, 6, 58.1 |
| bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ / | Kontext |
| RMañj, 6, 63.2 |
| taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam // | Kontext |
| RMañj, 6, 77.1 |
| arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam / | Kontext |
| RMañj, 6, 77.2 |
| śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak // | Kontext |
| RMañj, 6, 83.3 |
| guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ // | Kontext |
| RMañj, 6, 100.2 |
| ātape saptadhā tīvre mardayed ghaṭikādvayam // | Kontext |
| RMañj, 6, 144.1 |
| dravaiḥ śālmalimūlotthair mardayet praharadvayam / | Kontext |
| RMañj, 6, 157.2 |
| mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // | Kontext |
| RMañj, 6, 173.1 |
| daśamūlakaṣāyeṇa bhāvayetpraharadvayam / | Kontext |
| RMañj, 6, 173.2 |
| guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā / | Kontext |
| RMañj, 6, 201.3 |
| māṣadvayaṃ saindhavatakrapītam khalu bhojanānte // | Kontext |
| RMañj, 6, 202.2 |
| mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ // | Kontext |
| RMañj, 6, 207.2 |
| guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // | Kontext |
| RMañj, 6, 220.1 |
| palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca / | Kontext |
| RMañj, 6, 244.1 |
| paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet / | Kontext |
| RMañj, 6, 258.2 |
| cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam // | Kontext |
| RMañj, 6, 281.2 |
| vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam // | Kontext |
| RMañj, 6, 296.2 |
| yāmadvayaṃ pacedājye vastre baddhvātha mardayet // | Kontext |
| RMañj, 6, 298.1 |
| bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet / | Kontext |
| RMañj, 6, 307.1 |
| paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā / | Kontext |
| RMañj, 6, 329.2 |
| māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ // | Kontext |
| RMañj, 6, 335.1 |
| ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām / | Kontext |
| RPSudh, 10, 46.2 |
| vitastidvayamānena gartaṃ ceccaturasrakam / | Kontext |
| RPSudh, 10, 48.2 |
| māṇikādvayamānena govaraṃ puṭamucyate // | Kontext |
| RPSudh, 2, 40.2 |
| ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu // | Kontext |
| RPSudh, 3, 64.1 |
| pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham / | Kontext |
| RPSudh, 4, 49.2 |
| cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam // | Kontext |
| RPSudh, 5, 87.2 |
| praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ // | Kontext |
| RPSudh, 5, 110.2 |
| viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam // | Kontext |
| RPSudh, 7, 64.2 |
| yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ // | Kontext |
| RRÅ, R.kh., 2, 44.2 |
| yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām // | Kontext |
| RRÅ, R.kh., 5, 43.2 |
| snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam // | Kontext |
| RRÅ, R.kh., 7, 31.2 |
| vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate // | Kontext |
| RRÅ, R.kh., 8, 24.1 |
| nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam / | Kontext |
| RRÅ, R.kh., 9, 48.1 |
| yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake / | Kontext |
| RRÅ, V.kh., 10, 42.2 |
| yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam // | Kontext |
| RRÅ, V.kh., 12, 27.1 |
| madhyagartasamāyuktaṃ kārayediṣṭikādvayam / | Kontext |
| RRÅ, V.kh., 12, 28.2 |
| gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam // | Kontext |
| RRÅ, V.kh., 13, 57.2 |
| puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam // | Kontext |
| RRÅ, V.kh., 13, 81.2 |
| dvandvamelāpaliptāyāṃ mūṣāyāṃ tad dvayaṃ samam // | Kontext |
| RRÅ, V.kh., 15, 105.1 |
| bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam / | Kontext |
| RRÅ, V.kh., 18, 73.1 |
| pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam / | Kontext |
| RRÅ, V.kh., 18, 161.1 |
| tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam / | Kontext |
| RRÅ, V.kh., 19, 5.2 |
| etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 19, 47.2 |
| caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam // | Kontext |
| RRÅ, V.kh., 19, 60.1 |
| hiṅgunāgaramekaikaṃ laśunasya paladvayam / | Kontext |
| RRÅ, V.kh., 19, 65.2 |
| eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam // | Kontext |
| RRÅ, V.kh., 19, 125.2 |
| prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā // | Kontext |
| RRÅ, V.kh., 20, 39.2 |
| taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham // | Kontext |
| RRÅ, V.kh., 3, 84.1 |
| dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā / | Kontext |
| RRÅ, V.kh., 4, 109.1 |
| karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 4, 121.2 |
| nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam // | Kontext |
| RRÅ, V.kh., 4, 126.2 |
| tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam // | Kontext |
| RRÅ, V.kh., 5, 51.2 |
| raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ // | Kontext |
| RRÅ, V.kh., 5, 55.2 |
| evaṃ vāradvaye kṣipte vardhate varṇakadvayam // | Kontext |
| RRÅ, V.kh., 5, 55.2 |
| evaṃ vāradvaye kṣipte vardhate varṇakadvayam // | Kontext |
| RRÅ, V.kh., 6, 6.2 |
| raktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam // | Kontext |
| RRÅ, V.kh., 6, 29.1 |
| palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam / | Kontext |
| RRÅ, V.kh., 6, 36.2 |
| sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam // | Kontext |
| RRÅ, V.kh., 7, 7.2 |
| nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 7, 16.1 |
| snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham / | Kontext |
| RRÅ, V.kh., 7, 24.1 |
| bhāgadvayaṃ suvarṇasya tribhāgaṃ pāradasya ca / | Kontext |
| RRÅ, V.kh., 8, 19.2 |
| tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet // | Kontext |
| RRÅ, V.kh., 8, 39.2 |
| śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet // | Kontext |
| RRS, 10, 37.1 |
| śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca / | Kontext |
| RRS, 11, 7.1 |
| niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ / | Kontext |
| RRS, 11, 8.2 |
| akṣaṃ biḍālapadakaṃ śuktiḥ pāṇitaladvayam // | Kontext |
| RRS, 11, 9.1 |
| śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ / | Kontext |
| RRS, 11, 10.1 |
| paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ / | Kontext |
| RRS, 11, 10.1 |
| paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ / | Kontext |
| RRS, 11, 11.1 |
| prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam / | Kontext |
| RRS, 11, 11.1 |
| prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam / | Kontext |
| RRS, 2, 78.2 |
| siddhaṃ vā kadalīkandatoyena ghaṭikādvayam / | Kontext |
| RRS, 3, 100.2 |
| kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau // | Kontext |
| RRS, 5, 111.2 |
| tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // | Kontext |
| RRS, 5, 134.1 |
| yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake / | Kontext |
| RRS, 5, 229.1 |
| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / | Kontext |
| RRS, 9, 3.2 |
| mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // | Kontext |
| RRS, 9, 14.2 |
| kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // | Kontext |
| RRS, 9, 17.1 |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Kontext |
| RRS, 9, 44.1 |
| yatra lohamaye pātre pārśvayorvalayadvayam / | Kontext |
| RSK, 1, 20.1 |
| kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam / | Kontext |
| RSK, 1, 26.1 |
| yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet / | Kontext |
| RSK, 1, 38.1 |
| mūṣādvayamapāmārgabījacūrṇaiḥ prakalpayet / | Kontext |
| RSK, 1, 48.1 |
| vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam / | Kontext |
| ŚdhSaṃh, 2, 11, 26.2 |
| evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam // | Kontext |
| ŚdhSaṃh, 2, 11, 39.1 |
| kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca / | Kontext |
| ŚdhSaṃh, 2, 12, 59.1 |
| śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet / | Kontext |
| ŚdhSaṃh, 2, 12, 115.2 |
| deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam // | Kontext |
| ŚdhSaṃh, 2, 12, 121.1 |
| viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam / | Kontext |
| ŚdhSaṃh, 2, 12, 122.2 |
| vahniṃ śanaiḥ śanaiḥ kuryātpraharadvayasaṃkhyayā // | Kontext |
| ŚdhSaṃh, 2, 12, 129.1 |
| saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam / | Kontext |
| ŚdhSaṃh, 2, 12, 147.2 |
| guñjādvayaṃ dadītāsya madhunā sarvamehanut // | Kontext |
| ŚdhSaṃh, 2, 12, 149.2 |
| pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 161.2 |
| saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam // | Kontext |
| ŚdhSaṃh, 2, 12, 161.2 |
| saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam // | Kontext |
| ŚdhSaṃh, 2, 12, 186.1 |
| kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet / | Kontext |
| ŚdhSaṃh, 2, 12, 196.1 |
| māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam / | Kontext |
| ŚdhSaṃh, 2, 12, 202.2 |
| taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam // | Kontext |
| ŚdhSaṃh, 2, 12, 207.1 |
| palataṇḍulatoyena ghṛtaniṣkadvayena ca / | Kontext |
| ŚdhSaṃh, 2, 12, 234.1 |
| gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam / | Kontext |
| ŚdhSaṃh, 2, 12, 242.1 |
| vālukābhiḥ prapūryātha vahniryāmadvayaṃ bhavet / | Kontext |