| ÅK, 1, 26, 48.1 |
| vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām / | Kontext |
| ÅK, 1, 26, 50.1 |
| mallapālikayormadhye mṛdā samyaṅnirudhya ca / | Kontext |
| ÅK, 1, 26, 54.1 |
| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext |
| ÅK, 1, 26, 118.2 |
| koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām // | Kontext |
| ÅK, 1, 26, 209.1 |
| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet / | Kontext |
| RCint, 3, 165.2 |
| vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // | Kontext |
| RCint, 8, 136.1 |
| hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam / | Kontext |
| RCūM, 5, 39.2 |
| sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // | Kontext |
| RCūM, 5, 48.1 |
| vinidhāyeṣṭikāṃ tatra madhye gartavatīṃ śubhām / | Kontext |
| RCūM, 5, 50.1 |
| mallapālikayormadhye mṛdā samyaṅnirudhya ca / | Kontext |
| RCūM, 5, 69.1 |
| ṣaḍaṅgulakavistīrṇāṃ madhye 'timasṛṇīkṛtām / | Kontext |
| RCūM, 5, 158.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Kontext |
| RHT, 14, 13.2 |
| madhye gartā kāryā sūtabhṛtācchāditā tadanu // | Kontext |
| RHT, 6, 16.2 |
| tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye // | Kontext |
| RKDh, 1, 1, 96.2 |
| mallapālikayormadhye mṛdā samyaṅnirudhya ca // | Kontext |
| RKDh, 1, 1, 148.8 |
| balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ // | Kontext |
| RMañj, 6, 247.2 |
| caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam // | Kontext |
| RPSudh, 1, 39.1 |
| dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ / | Kontext |
| RPSudh, 1, 122.1 |
| mṛṇmayā sāpi śuṣkā ca madhye 'timasṛṇīkṛtā / | Kontext |
| RPSudh, 10, 36.2 |
| tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham // | Kontext |
| RPSudh, 10, 49.1 |
| mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset / | Kontext |
| RPSudh, 2, 98.1 |
| madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet / | Kontext |
| RPSudh, 4, 10.1 |
| madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ / | Kontext |
| RRÅ, R.kh., 4, 39.3 |
| apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā // | Kontext |
| RRÅ, V.kh., 1, 28.1 |
| tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā / | Kontext |
| RRÅ, V.kh., 12, 27.1 |
| madhyagartasamāyuktaṃ kārayediṣṭikādvayam / | Kontext |
| RRÅ, V.kh., 15, 58.2 |
| tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet // | Kontext |
| RRÅ, V.kh., 3, 53.1 |
| aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam / | Kontext |
| RRÅ, V.kh., 3, 55.3 |
| taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 58.2 |
| veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 59.2 |
| māsamātrātsamuddhṛtya jānumadhye tu pūrvavat // | Kontext |
| RRÅ, V.kh., 3, 62.2 |
| tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam // | Kontext |
| RRS, 10, 39.2 |
| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Kontext |
| RRS, 2, 127.1 |
| andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam / | Kontext |
| RRS, 3, 8.2 |
| ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ // | Kontext |
| RRS, 3, 30.2 |
| dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam / | Kontext |
| RRS, 9, 52.2 |
| vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām // | Kontext |
| RRS, 9, 58.1 |
| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext |
| RRS, 9, 83.2 |
| caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // | Kontext |
| RSK, 1, 20.1 |
| kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam / | Kontext |
| ŚdhSaṃh, 2, 12, 13.1 |
| athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 26.1 |
| mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam / | Kontext |
| ŚdhSaṃh, 2, 12, 26.2 |
| liptvā ca mekhalāmadhyaṃ cūrṇenātra rasaṃ kṣipet // | Kontext |