| BhPr, 2, 3, 230.2 |
| malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // | Kontext |
| RArṇ, 10, 13.2 |
| malago malarūpeṇa sadhūmo dhūmago bhavet // | Kontext |
| RArṇ, 10, 18.2 |
| jale gatirmalagatiḥ punar haṃsagatistataḥ // | Kontext |
| RArṇ, 12, 251.0 |
| tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 274.3 |
| yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 4, 32.2 |
| ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Kontext |
| RArṇ, 8, 85.1 |
| bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ / | Kontext |
| RCint, 3, 133.1 |
| bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ / | Kontext |
| RCint, 3, 206.1 |
| sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi / | Kontext |
| RCint, 8, 102.1 |
| kāle malapravṛttirlāghavamudare viśuddhir udgāre / | Kontext |
| RCūM, 10, 5.2 |
| tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // | Kontext |
| RCūM, 11, 43.1 |
| chāgalasyātha bālasya malena ca samanvitam / | Kontext |
| RCūM, 12, 53.2 |
| pittapradhānarogaghnaṃ dīpanaṃ malamocanam // | Kontext |
| RCūM, 14, 180.2 |
| rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam // | Kontext |
| RPSudh, 3, 57.2 |
| rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi // | Kontext |
| RPSudh, 7, 51.2 |
| pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham // | Kontext |
| RRÅ, R.kh., 7, 9.2 |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Kontext |
| RRÅ, V.kh., 10, 42.2 |
| yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam // | Kontext |
| RRÅ, V.kh., 8, 138.1 |
| gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam / | Kontext |
| RRS, 3, 95.2 |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Kontext |
| RRS, 5, 213.2 |
| rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam // | Kontext |
| ŚdhSaṃh, 2, 12, 140.2 |
| ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet // | Kontext |