| ÅK, 1, 25, 37.1 | 
	| koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ / | Kontext | 
	| ÅK, 1, 25, 71.1 | 
	| dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam / | Kontext | 
	| ÅK, 1, 26, 212.2 | 
	| dhmānasādhyapadārthānāṃ nandinā parikīrtitā // | Kontext | 
	| RAdhy, 1, 301.2 | 
	| tādṛśāḥ prathame dhmāne jāmbulāḥ syur dvitīyake // | Kontext | 
	| RCūM, 16, 14.2 | 
	| abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam // | Kontext | 
	| RCūM, 4, 32.2 | 
	| nāyāti prakṛtiṃ dhmānādapunarbhavamucyate // | Kontext | 
	| RCūM, 4, 39.1 | 
	| koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ / | Kontext | 
	| RCūM, 4, 46.2 | 
	| mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ // | Kontext | 
	| RCūM, 4, 73.1 | 
	| dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam / | Kontext | 
	| RCūM, 4, 75.2 | 
	| rañjitaśca rasāllohād dhmānādvā cirakālataḥ / | Kontext | 
	| RCūM, 5, 109.1 | 
	| yāmayugmam atidhmānānnāsau dravati vahninā / | Kontext | 
	| RCūM, 5, 117.1 | 
	| dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ / | Kontext | 
	| RCūM, 5, 138.1 | 
	| dhmānasādhyapadārthānāṃ nandinā parikīrtitā / | Kontext | 
	| RPSudh, 1, 156.2 | 
	| tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 88.2 | 
	| milanti nātra saṃdehas tīvradhmānānalena tu // | Kontext | 
	| RRS, 10, 42.3 | 
	| dhmānasādhyapadārthānāṃ nandinā parikīrtitā // | Kontext | 
	| RRS, 3, 100.2 | 
	| kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau // | Kontext | 
	| RRS, 5, 12.2 | 
	| aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam // | Kontext | 
	| RRS, 8, 29.2 | 
	| nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate // | Kontext | 
	| RRS, 8, 37.1 | 
	| koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ / | Kontext | 
	| RRS, 8, 53.1 | 
	| rañjitāddhi cirāllohāddhmānādvā cirakālataḥ / | Kontext |