| ÅK, 2, 1, 6.2 | 
	| nīlāñjanaṃ ca sauvīraṃ srotoñjanam aphenakam // | Kontext | 
	| ÅK, 2, 1, 285.1 | 
	| srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam / | Kontext | 
	| ÅK, 2, 1, 286.2 | 
	| gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet // | Kontext | 
	| BhPr, 1, 8, 101.1 | 
	| gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam / | Kontext | 
	| BhPr, 1, 8, 135.2 | 
	| tattu srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam // | Kontext | 
	| BhPr, 1, 8, 136.2 | 
	| ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam // | Kontext | 
	| BhPr, 1, 8, 137.1 | 
	| srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram / | Kontext | 
	| BhPr, 1, 8, 137.2 | 
	| srotoñjanaṃ smṛtaṃ svādu cakṣuṣyaṃ kaphapittanut // | Kontext | 
	| BhPr, 1, 8, 139.1 | 
	| srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ / | Kontext | 
	| BhPr, 1, 8, 139.2 | 
	| kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam // | Kontext | 
	| KaiNigh, 2, 73.2 | 
	| cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam // | Kontext | 
	| MPālNigh, 4, 37.2 | 
	| srotoñjanaṃ tu srotojaṃ nadījaṃ yāmunaṃ varam // | Kontext | 
	| MPālNigh, 4, 38.2 | 
	| sidhmākṣayāsranucchītaṃ sroto'ñjanam apīdṛśam // | Kontext | 
	| RArṇ, 12, 381.1 | 
	| srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam / | Kontext | 
	| RArṇ, 15, 11.2 | 
	| śulvaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam / | Kontext | 
	| RArṇ, 15, 157.1 | 
	| śūlinīrasasūtaṃ ca srotoñjanasamanvitam / | Kontext | 
	| RArṇ, 15, 158.1 | 
	| srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam / | Kontext | 
	| RArṇ, 7, 2.3 | 
	| sasyako daradaścaiva srotoñjanam athāṣṭakam / | Kontext | 
	| RājNigh, 13, 96.1 | 
	| srotoñjanaṃ vāribhavaṃ tathānyaṃ srotodbhavaṃ srotanadībhavaṃ ca / | Kontext | 
	| RājNigh, 13, 97.1 | 
	| srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam / | Kontext | 
	| RājNigh, 13, 98.2 | 
	| ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat // | Kontext | 
	| RCint, 7, 121.1 | 
	| srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ / | Kontext | 
	| RCūM, 11, 62.2 | 
	| sroto'ñjanaṃ tadanyacca puṣpāñjanakameva ca / | Kontext | 
	| RCūM, 11, 65.1 | 
	| sroto'ñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam / | Kontext | 
	| RPSudh, 6, 22.1 | 
	| sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi / | Kontext | 
	| RPSudh, 6, 26.2 | 
	| netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā // | Kontext | 
	| RRÅ, V.kh., 13, 79.2 | 
	| gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 80.0 | 
	| rājāvartakavatsattvaṃ grāhyaṃ srotoṃjanādapi // | Kontext | 
	| RRS, 3, 101.2 | 
	| srotoñjanaṃ tadanyacca puṣpāñjanakameva ca / | Kontext | 
	| RRS, 3, 104.1 | 
	| srotoñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam / | Kontext | 
	| RRS, 3, 112.0 | 
	| rājāvartakavatsattvaṃ grāhyaṃ srotoñjanādapi // | Kontext |