| ÅK, 1, 25, 21.1 | 
	| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Kontext | 
	| ÅK, 1, 25, 50.2 | 
	| tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // | Kontext | 
	| ÅK, 2, 1, 6.2 | 
	| nīlāñjanaṃ ca sauvīraṃ srotoñjanam aphenakam // | Kontext | 
	| BhPr, 2, 3, 238.2 | 
	| nīlāñjanaṃ śuktibhedāḥ kṣullakāḥ savarāṭakāḥ // | Kontext | 
	| RājNigh, 13, 98.1 | 
	| valmīkaśikharākāraṃ bhinnanīlāñjanaprabham / | Kontext | 
	| RCint, 7, 122.1 | 
	| nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam / | Kontext | 
	| RCūM, 11, 62.3 | 
	| nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate // | Kontext | 
	| RCūM, 11, 67.1 | 
	| nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham / | Kontext | 
	| RCūM, 14, 19.2 | 
	| svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // | Kontext | 
	| RCūM, 4, 23.1 | 
	| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Kontext | 
	| RCūM, 4, 52.2 | 
	| tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // | Kontext | 
	| RMañj, 6, 178.2 | 
	| tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam // | Kontext | 
	| RPSudh, 6, 22.2 | 
	| tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate // | Kontext | 
	| RPSudh, 6, 28.2 | 
	| nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam // | Kontext | 
	| RRÅ, R.kh., 7, 35.1 | 
	| śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam / | Kontext | 
	| RRÅ, R.kh., 7, 40.1 | 
	| śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye / | Kontext | 
	| RRS, 3, 101.3 | 
	| nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate // | Kontext | 
	| RRS, 3, 106.1 | 
	| nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham / | Kontext | 
	| RRS, 8, 20.1 | 
	| nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / | Kontext | 
	| RRS, 8, 41.1 | 
	| tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham / | Kontext | 
	| ŚdhSaṃh, 2, 11, 53.2 | 
	| mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 70.2 | 
	| nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 230.2 | 
	| tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam // | Kontext |