| RArṇ, 17, 56.1 | |
| atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye / | Kontext |
| RHT, 6, 8.1 | |
| grāsādajīrṇapiṣṭīṃ sūtāduddhṛtya pātayedyantre / | Kontext |
| RRÅ, V.kh., 15, 43.2 | |
| bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet / | Kontext |
| RRÅ, V.kh., 20, 1.1 | |
| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Kontext |
| RSK, 1, 12.2 | |
| hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ // | Kontext |