| RArṇ, 14, 53.0 |
| anenaiva pradānena bandhameti mahārasaḥ // | Kontext |
| RArṇ, 6, 80.2 |
| śodhayettridinaṃ vajraṃ śuddhimeti sureśvari // | Kontext |
| RArṇ, 7, 12.2 |
| vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // | Kontext |
| RājNigh, 13, 115.2 |
| vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate // | Kontext |
| RājNigh, 13, 205.1 |
| śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti / | Kontext |
| RājNigh, 13, 221.2 |
| tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ // | Kontext |
| RCint, 8, 41.1 |
| śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam / | Kontext |
| RCūM, 11, 10.1 |
| ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca / | Kontext |
| RCūM, 14, 93.2 |
| pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext |
| RHT, 2, 14.2 |
| khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti // | Kontext |
| RHT, 3, 16.2 |
| carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // | Kontext |
| RHT, 6, 19.2 |
| kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati // | Kontext |
| RMañj, 5, 39.2 |
| sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt // | Kontext |
| RPSudh, 7, 56.2 |
| vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti // | Kontext |
| RRS, 11, 45.1 |
| khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti / | Kontext |
| RRS, 3, 111.0 |
| sūryāvartādiyogena śuddhimeti rasāñjanam // | Kontext |