| RAdhy, 1, 309.2 |
| vartayitvā raso grāhyo vastrapūto hi nirmalaḥ // | Kontext |
| RAdhy, 1, 429.2 |
| niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ // | Kontext |
| RArṇ, 12, 21.1 |
| grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake / | Kontext |
| RCint, 7, 82.0 |
| tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ // | Kontext |
| RRÅ, R.kh., 7, 50.2 |
| kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat // | Kontext |
| RRÅ, R.kh., 7, 52.1 |
| tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ / | Kontext |
| RRÅ, R.kh., 7, 56.0 |
| grāhyaṃ pātālayantre ca satvaṃ dhmātaṃ puṭena ca // | Kontext |
| RRÅ, V.kh., 10, 46.2 |
| tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase // | Kontext |
| RRÅ, V.kh., 13, 49.0 |
| puṭādvā dhamanād grāhyaṃ sattvaṃ pātālayantrake // | Kontext |
| RRÅ, V.kh., 13, 50.3 |
| tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 13, 80.0 |
| rājāvartakavatsattvaṃ grāhyaṃ srotoṃjanādapi // | Kontext |
| RRÅ, V.kh., 16, 2.2 |
| tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha // | Kontext |
| RRÅ, V.kh., 16, 8.3 |
| tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam // | Kontext |
| RRÅ, V.kh., 16, 13.3 |
| tasmātpātālayaṃtreṇa tailaṃ grāhyaṃ puṭena vai // | Kontext |
| RRÅ, V.kh., 19, 81.1 |
| nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 6, 23.2 |
| tasmātpātālayantreṇa grāhyaṃ tailaṃ prayatnataḥ // | Kontext |
| RRS, 3, 112.0 |
| rājāvartakavatsattvaṃ grāhyaṃ srotoñjanādapi // | Kontext |
| ŚdhSaṃh, 2, 11, 95.1 |
| mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / | Kontext |