| RArṇ, 11, 199.2 |
| lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi // | Kontext |
| RājNigh, 13, 177.2 |
| yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat // | Kontext |
| RājNigh, 13, 192.2 |
| yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // | Kontext |
| RājNigh, 13, 214.2 |
| śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // | Kontext |
| RPSudh, 5, 80.2 |
| taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet // | Kontext |
| RRS, 3, 115.1 |
| kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ / | Kontext |
| RRS, 3, 116.2 |
| vadanti śvetapītābhaṃ tadatīva virecanam // | Kontext |
| RRS, 5, 1.1 |
| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / | Kontext |
| RRS, 5, 95.2 |
| pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // | Kontext |