| ÅK, 2, 1, 222.1 |
| raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ / | Kontext |
| RArṇ, 1, 50.1 |
| śvāno'yaṃ jāyate devi yāvat janmasahasrakam / | Kontext |
| RArṇ, 1, 50.2 |
| trikoṭijanmalakṣāṇi mārjāro jāyate rasāt / | Kontext |
| RCūM, 11, 71.1 |
| kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ / | Kontext |
| RCūM, 14, 4.1 |
| brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / | Kontext |
| RCūM, 14, 115.2 |
| jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ // | Kontext |
| RRÅ, R.kh., 3, 25.1 |
| ādiprasūtagor jātajarāyoścūrṇapūritaḥ / | Kontext |
| RRÅ, R.kh., 4, 15.1 |
| sadyojātasya bālasya viṣṭhāṃ pālāśabījakam / | Kontext |
| RRS, 3, 115.1 |
| kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ / | Kontext |
| RRS, 5, 5.1 |
| brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / | Kontext |