| RAdhy, 1, 411.1 |
| daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ / | Kontext |
| RājNigh, 13, 211.1 |
| snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām / | Kontext |
| RCint, 7, 29.1 |
| yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā / | Kontext |
| RCūM, 11, 75.2 |
| bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā // | Kontext |
| RCūM, 14, 158.1 |
| madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / | Kontext |
| RCūM, 16, 35.1 |
| yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Kontext |
| RCūM, 16, 41.1 |
| dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Kontext |
| RHT, 18, 52.2 |
| liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam // | Kontext |
| RHT, 18, 55.2 |
| hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam // | Kontext |
| RHT, 18, 57.1 |
| hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva / | Kontext |
| RMañj, 6, 280.1 |
| lavaṅgaṃ maricaṃ jātīphalaṃ karpūramātrayā / | Kontext |
| RMañj, 6, 288.2 |
| lohaṃ ca kramavṛddhāni kuryādetāni mātrayā // | Kontext |
| RPSudh, 1, 164.1 |
| eṣā mātrā rase proktā sarvakarmaviśāradaiḥ / | Kontext |
| RPSudh, 5, 98.1 |
| samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu / | Kontext |
| RRÅ, V.kh., 14, 18.2 |
| kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat // | Kontext |
| RRÅ, V.kh., 15, 85.2 |
| dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat // | Kontext |
| RRS, 3, 123.1 |
| bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā / | Kontext |
| ŚdhSaṃh, 2, 11, 10.2 |
| kajjalyā hemapatrāṇi lepayetsamamātrayā // | Kontext |