| BhPr, 2, 3, 83.1 | 
	| tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ / | Kontext | 
	| RAdhy, 1, 476.1 | 
	| bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā / | Kontext | 
	| RArṇ, 12, 153.2 | 
	| tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ // | Kontext | 
	| RArṇ, 6, 111.2 | 
	| bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ // | Kontext | 
	| RCint, 3, 200.2 | 
	| ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet // | Kontext | 
	| RCint, 3, 206.2 | 
	| tāmbūlāntargate sūte kiṭṭabandho na jāyate // | Kontext | 
	| RCint, 8, 88.2 | 
	| jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam / | Kontext | 
	| RCint, 8, 173.0 | 
	| ācamya ca tāmbūlaṃ lābhe ghanasārasahitamupayojyam // | Kontext | 
	| RCūM, 10, 32.1 | 
	| vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ / | Kontext | 
	| RCūM, 11, 76.2 | 
	| bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet // | Kontext | 
	| RMañj, 6, 281.2 | 
	| vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam // | Kontext | 
	| RPSudh, 6, 61.2 | 
	| tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam // | Kontext | 
	| RRS, 3, 124.1 | 
	| bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet // | Kontext |