| BhPr, 2, 3, 242.2 |
| mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet // | Kontext |
| RAdhy, 1, 52.3 |
| vastrāntāni mṛdā limpej jāritānīva bundhake // | Kontext |
| RAdhy, 1, 53.2 |
| kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā // | Kontext |
| RAdhy, 1, 66.2 |
| sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe // | Kontext |
| RAdhy, 1, 90.1 |
| kācakumpe mṛdā limpen madhye niyāmakaṃ rasam / | Kontext |
| RAdhy, 1, 117.2 |
| palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham // | Kontext |
| RAdhy, 1, 156.2 |
| loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā / | Kontext |
| RAdhy, 1, 156.3 |
| gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ // | Kontext |
| RAdhy, 1, 158.2 |
| vastramṛttikayā limpet haṭhāgniṃ jvālayettathā // | Kontext |
| RAdhy, 1, 164.2 |
| vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ // | Kontext |
| RAdhy, 1, 227.1 |
| liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet / | Kontext |
| RAdhy, 1, 251.2 |
| vastramṛttikayā limpet samagramapi kumpakam // | Kontext |
| RAdhy, 1, 252.1 |
| bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam / | Kontext |
| RAdhy, 1, 274.1 |
| śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā / | Kontext |
| RAdhy, 1, 274.2 |
| saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam // | Kontext |
| RAdhy, 1, 281.2 |
| tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // | Kontext |
| RAdhy, 1, 321.2 |
| dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham // | Kontext |
| RAdhy, 1, 341.1 |
| sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam / | Kontext |
| RAdhy, 1, 345.2 |
| liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā // | Kontext |
| RAdhy, 1, 346.1 |
| liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam / | Kontext |
| RAdhy, 1, 349.2 |
| liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam // | Kontext |
| RAdhy, 1, 350.2 |
| atha pittalapatrāṇi liptvā yuktyānayā tathā // | Kontext |
| RAdhy, 1, 386.1 |
| dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā / | Kontext |
| RArṇ, 11, 134.1 |
| nīlotpalāni liptāni prakṣiptāni tu sūtake / | Kontext |
| RArṇ, 11, 172.1 |
| kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam / | Kontext |
| RArṇ, 11, 178.3 |
| kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet // | Kontext |
| RArṇ, 11, 180.2 |
| tārāriṣṭam idaṃ liptvā tena sūtena vedhayet // | Kontext |
| RArṇ, 11, 184.1 |
| kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam / | Kontext |
| RArṇ, 11, 185.1 |
| pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu / | Kontext |
| RArṇ, 12, 140.1 |
| raktacitrakabhallātatailaliptaṃ puṭena tu / | Kontext |
| RArṇ, 15, 127.1 |
| sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam / | Kontext |
| RArṇ, 16, 103.2 |
| dhattūrarasaliptāyāṃ mūṣāyāṃ saṃniveśayet // | Kontext |
| RArṇ, 17, 36.2 |
| mātuluṅgayutaṃ liptvā vaṅgalohaṃ puṭe pacet // | Kontext |
| RArṇ, 17, 37.2 |
| mātuluṅgayutaṃ liptvā tīkṣṇalohaṃ puṭe pacet // | Kontext |
| RArṇ, 17, 38.2 |
| mātuluṅgayutaṃ liptvā nāgalohaṃ puṭe pacet // | Kontext |
| RArṇ, 17, 66.1 |
| prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ / | Kontext |
| RArṇ, 17, 93.1 |
| tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ / | Kontext |
| RArṇ, 17, 137.2 |
| gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet // | Kontext |
| RArṇ, 17, 139.1 |
| nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 17, 156.1 |
| upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca / | Kontext |
| RArṇ, 6, 36.1 |
| kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane / | Kontext |
| RArṇ, 6, 98.2 |
| meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ // | Kontext |
| RArṇ, 6, 100.2 |
| kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ // | Kontext |
| RArṇ, 7, 144.1 |
| ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ / | Kontext |
| RCint, 3, 25.2 |
| ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam // | Kontext |
| RCint, 3, 145.2 |
| ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam // | Kontext |
| RCint, 6, 7.1 |
| varṇavṛttikayā liptvā saptadhā dhmāpitaṃ vasu / | Kontext |
| RCint, 6, 10.2 |
| liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ / | Kontext |
| RCint, 6, 41.1 |
| amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā / | Kontext |
| RCint, 6, 44.2 |
| vārā limpet kaṇṭavedhyaṃ mriyate tāmramātape // | Kontext |
| RCint, 7, 23.1 |
| raktasarṣapatailena lipte vāsasi dhārayet / | Kontext |
| RCint, 7, 63.2 |
| pañcāṅgottaravāruṇyā liptaṃ mūṣāgataṃ puṭaiḥ // | Kontext |
| RCint, 7, 86.2 |
| mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ // | Kontext |
| RCint, 8, 68.2 |
| kṛtvā lohamaye pātre sārdre vā liptarandhake // | Kontext |
| RCint, 8, 125.2 |
| liptvā dagdhavyaṃ taddṛṣṭakriyalauhakāreṇa // | Kontext |
| RCint, 8, 193.2 |
| śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā // | Kontext |
| RCint, 8, 200.1 |
| hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte / | Kontext |
| RCint, 8, 265.1 |
| liptvā tadāśu dhānye ca palalaughe nidhāpayet / | Kontext |
| RCūM, 10, 89.2 |
| piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // | Kontext |
| RCūM, 10, 107.2 |
| liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ // | Kontext |
| RCūM, 10, 119.1 |
| liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca / | Kontext |
| RCūM, 11, 29.1 |
| mahiṣīchagaṇairliptvā snāyācchītena vāriṇā / | Kontext |
| RCūM, 11, 44.2 |
| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Kontext |
| RCūM, 11, 49.2 |
| vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // | Kontext |
| RCūM, 12, 33.1 |
| śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca / | Kontext |
| RCūM, 14, 47.2 |
| nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam // | Kontext |
| RCūM, 14, 52.1 |
| liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite / | Kontext |
| RCūM, 14, 74.3 |
| liptapādāṃśasūtāni tasmin kalke nigūhayet // | Kontext |
| RCūM, 14, 93.1 |
| pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |
| RCūM, 14, 136.1 |
| satālenārkadugdhena liptvā vaṅgadalānyatha / | Kontext |
| RCūM, 14, 169.1 |
| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / | Kontext |
| RCūM, 14, 204.1 |
| tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam / | Kontext |
| RCūM, 4, 47.2 |
| liptvā limpetsitārkasya payasā śilayāpi ca // | Kontext |
| RCūM, 4, 47.2 |
| liptvā limpetsitārkasya payasā śilayāpi ca // | Kontext |
| RCūM, 5, 22.2 |
| sthālikāṃ cipaṭībhūtatalāntarliptapāradām // | Kontext |
| RCūM, 5, 115.2 |
| tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // | Kontext |
| RHT, 14, 4.1 |
| lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya / | Kontext |
| RHT, 14, 14.1 |
| bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam / | Kontext |
| RHT, 15, 5.1 |
| gaganaṃ cikuratailaghṛṣṭaṃ gomayaliptaṃ ca kuliśamūṣāyām / | Kontext |
| RHT, 16, 11.2 |
| tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā // | Kontext |
| RHT, 18, 10.2 |
| ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam // | Kontext |
| RHT, 18, 21.1 |
| aṣṭaguṇaṃ mṛtaśulbaṃ kaladhautena mūkamūṣayā liptam / | Kontext |
| RHT, 18, 52.2 |
| liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam // | Kontext |
| RHT, 18, 53.1 |
| liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena / | Kontext |
| RHT, 18, 60.1 |
| kṛtvālaktakavastraṃ liptamanusnehamupari cūrṇena / | Kontext |
| RHT, 18, 63.1 |
| gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena / | Kontext |
| RHT, 18, 63.2 |
| krāmaṇayogairliptvā puṭitā sā hemni nirdhmātā // | Kontext |
| RHT, 18, 66.1 |
| etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena / | Kontext |
| RHT, 18, 74.1 |
| evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena / | Kontext |
| RHT, 5, 26.1 |
| stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām / | Kontext |
| RHT, 9, 13.1 |
| tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ / | Kontext |
| RKDh, 1, 1, 56.2 |
| liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet // | Kontext |
| RKDh, 1, 1, 100.1 |
| liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet / | Kontext |
| RMañj, 3, 13.2 |
| gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat // | Kontext |
| RMañj, 3, 24.1 |
| vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / | Kontext |
| RMañj, 5, 60.1 |
| tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare / | Kontext |
| RMañj, 6, 48.1 |
| mardayettena kalkena tāmrapātrodaraṃ lipet / | Kontext |
| RMañj, 6, 275.1 |
| vandhyākarkoṭakīkande kṣiptvā liptvā mṛdā bahiḥ / | Kontext |
| RPSudh, 10, 16.0 |
| śvetavargeṇa vai liptā rūpyamūṣā prakīrtitā // | Kontext |
| RPSudh, 4, 66.1 |
| śaśaraktena liptaṃ hi saptavāreṇa tāpitam / | Kontext |
| RRÅ, R.kh., 2, 38.2 |
| dinaikaṃ tena kalkena vastre liptvā ca vartikām // | Kontext |
| RRÅ, R.kh., 3, 9.2 |
| liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ // | Kontext |
| RRÅ, R.kh., 3, 21.2 |
| liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet // | Kontext |
| RRÅ, R.kh., 3, 28.2 |
| mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet // | Kontext |
| RRÅ, R.kh., 4, 34.2 |
| liptam aṅgulamānena sarvataḥ śoṣya golakam // | Kontext |
| RRÅ, R.kh., 5, 29.1 |
| vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / | Kontext |
| RRÅ, R.kh., 5, 42.1 |
| liptvā ca badarīpatraiḥ veṣṭayitvā pure pacet / | Kontext |
| RRÅ, R.kh., 8, 5.1 |
| patre liptvā puṭe pacyādaṣṭābhirmriyate dhruvam / | Kontext |
| RRÅ, R.kh., 8, 27.2 |
| liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 29.1 |
| liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ / | Kontext |
| RRÅ, R.kh., 8, 34.1 |
| tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam / | Kontext |
| RRÅ, R.kh., 8, 36.2 |
| liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 47.1 |
| snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā / | Kontext |
| RRÅ, R.kh., 8, 49.1 |
| tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet / | Kontext |
| RRÅ, R.kh., 8, 75.2 |
| liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye // | Kontext |
| RRÅ, R.kh., 8, 81.1 |
| athavā nāgapatrāṇi cūrṇaliptāni kharpare / | Kontext |
| RRÅ, R.kh., 8, 86.1 |
| piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet / | Kontext |
| RRÅ, R.kh., 8, 98.1 |
| sūtaliptaṃ vaṅgapatraṃ golake samalepitam / | Kontext |
| RRÅ, R.kh., 9, 33.1 |
| tindūphalasya majjābhirliptvā sthāpyātape khare / | Kontext |
| RRÅ, V.kh., 1, 52.3 |
| kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām // | Kontext |
| RRÅ, V.kh., 10, 7.1 |
| cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 10, 31.2 |
| dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam // | Kontext |
| RRÅ, V.kh., 11, 10.1 |
| tatkalkena limped vastre yāvad aṅgulamātrakam / | Kontext |
| RRÅ, V.kh., 11, 27.1 |
| tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu / | Kontext |
| RRÅ, V.kh., 12, 29.2 |
| liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ // | Kontext |
| RRÅ, V.kh., 13, 38.3 |
| sarvato'ṅgulamānena vastramṛttikayā limpet // | Kontext |
| RRÅ, V.kh., 13, 48.2 |
| tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 13, 81.2 |
| dvandvamelāpaliptāyāṃ mūṣāyāṃ tad dvayaṃ samam // | Kontext |
| RRÅ, V.kh., 14, 6.2 |
| gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet // | Kontext |
| RRÅ, V.kh., 14, 22.1 |
| āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 14, 31.1 |
| liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu / | Kontext |
| RRÅ, V.kh., 14, 34.2 |
| āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet // | Kontext |
| RRÅ, V.kh., 14, 54.1 |
| dvandvamelāpaliptāyāṃ mūṣāyāmandhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 14, 58.1 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 14, 65.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 14, 77.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan // | Kontext |
| RRÅ, V.kh., 14, 82.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 14, 89.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet // | Kontext |
| RRÅ, V.kh., 14, 97.2 |
| dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet // | Kontext |
| RRÅ, V.kh., 14, 103.1 |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ taṃ dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 15, 9.2 |
| anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 15, 9.2 |
| anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 15, 29.2 |
| drutaṃ yāvatsamuddhṛtya liptvā mūṣāṃ punardhamet // | Kontext |
| RRÅ, V.kh., 15, 101.1 |
| pūrvavad dvaṃdvaliptāyāṃ mūṣāyāṃ dhamanena ca / | Kontext |
| RRÅ, V.kh., 16, 22.1 |
| bhūnāgatailaliptāyāṃ mūṣāyāṃ tanniveśayet / | Kontext |
| RRÅ, V.kh., 16, 23.2 |
| pūrvavalliptamūṣāyāṃ jārayetsvedanena vai // | Kontext |
| RRÅ, V.kh., 16, 30.1 |
| bhūnāgatailaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet / | Kontext |
| RRÅ, V.kh., 16, 31.1 |
| evaṃ punaḥ punaḥ kuryāt liptvā mūṣāgataṃ puṭam / | Kontext |
| RRÅ, V.kh., 16, 31.2 |
| athavā biḍaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet // | Kontext |
| RRÅ, V.kh., 16, 35.1 |
| caturguṇaṃ yathā pūrvaṃ liptamūṣāgataṃ puṭet / | Kontext |
| RRÅ, V.kh., 16, 79.2 |
| ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam // | Kontext |
| RRÅ, V.kh., 16, 81.2 |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 16, 86.1 |
| tato nigalaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet / | Kontext |
| RRÅ, V.kh., 16, 110.2 |
| vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 17, 2.2 |
| gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 17, 2.2 |
| gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 17, 8.2 |
| liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet // | Kontext |
| RRÅ, V.kh., 17, 8.2 |
| liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet // | Kontext |
| RRÅ, V.kh., 17, 12.1 |
| tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet / | Kontext |
| RRÅ, V.kh., 17, 33.2 |
| tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet / | Kontext |
| RRÅ, V.kh., 18, 100.1 |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 18, 102.2 |
| nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 18, 136.1 |
| anena cāṣṭamāṃśena pūrvaliptāni lepayet / | Kontext |
| RRÅ, V.kh., 18, 146.1 |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 18, 155.2 |
| liptvā kaṃdaṃ puṭe pacyādyathā kaṃdo na dahyate // | Kontext |
| RRÅ, V.kh., 18, 162.1 |
| mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 18, 162.2 |
| tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam // | Kontext |
| RRÅ, V.kh., 18, 164.1 |
| talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet / | Kontext |
| RRÅ, V.kh., 18, 165.2 |
| punastalliptamūṣāyāṃ kṣiptvā vajreṇa saṃyutam / | Kontext |
| RRÅ, V.kh., 18, 168.2 |
| mūṣāyāṃ biḍaliptāyāṃ pādaṃ pādaṃ śanaiḥ śanaiḥ // | Kontext |
| RRÅ, V.kh., 18, 170.2 |
| indranīlaṃ ca nīlaṃ ca tena liptvātha jārayet // | Kontext |
| RRÅ, V.kh., 18, 174.2 |
| bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet // | Kontext |
| RRÅ, V.kh., 2, 19.2 |
| mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet // | Kontext |
| RRÅ, V.kh., 2, 25.2 |
| śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat // | Kontext |
| RRÅ, V.kh., 20, 3.2 |
| sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 20, 6.2 |
| tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 20, 53.2 |
| kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet // | Kontext |
| RRÅ, V.kh., 20, 55.1 |
| kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet / | Kontext |
| RRÅ, V.kh., 20, 56.2 |
| rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet // | Kontext |
| RRÅ, V.kh., 20, 88.1 |
| tena tārasya patrāṇi liptvā ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 20, 118.1 |
| mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet / | Kontext |
| RRÅ, V.kh., 20, 122.2 |
| mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet // | Kontext |
| RRÅ, V.kh., 20, 141.1 |
| sitasvarṇasya patrāṇi liptvā liptvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 20, 141.1 |
| sitasvarṇasya patrāṇi liptvā liptvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 3, 21.1 |
| mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai / | Kontext |
| RRÅ, V.kh., 3, 44.1 |
| vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet / | Kontext |
| RRÅ, V.kh., 3, 47.2 |
| mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet / | Kontext |
| RRÅ, V.kh., 3, 48.1 |
| nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam / | Kontext |
| RRÅ, V.kh., 3, 55.2 |
| māsānte tatsamuddhṛtya nāgavallyā dravairlipet / | Kontext |
| RRÅ, V.kh., 3, 122.2 |
| liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet // | Kontext |
| RRÅ, V.kh., 4, 34.1 |
| mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet / | Kontext |
| RRÅ, V.kh., 4, 52.1 |
| tenaiva tārapatrāṇi madhuliptāni lepayet / | Kontext |
| RRÅ, V.kh., 4, 52.2 |
| ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 62.0 |
| liptvā liptvā puṭaiḥ pacyād bhavet // | Kontext |
| RRÅ, V.kh., 4, 62.0 |
| liptvā liptvā puṭaiḥ pacyād bhavet // | Kontext |
| RRÅ, V.kh., 4, 76.1 |
| tenaiva tārapatrāṇi madhuliptāni lepayet / | Kontext |
| RRÅ, V.kh., 4, 88.1 |
| liptvā ruddhvā puṭe pacyātpunastenaiva mardayet / | Kontext |
| RRÅ, V.kh., 4, 89.1 |
| tena tārasya patrāṇi madhuliptāni lepayet / | Kontext |
| RRÅ, V.kh., 4, 95.1 |
| śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 4, 124.2 |
| tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 5, 9.2 |
| anena sitasvarṇasya patraṃ liptvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 5, 12.2 |
| liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham // | Kontext |
| RRÅ, V.kh., 5, 12.2 |
| liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham // | Kontext |
| RRÅ, V.kh., 5, 37.2 |
| tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 13.1 |
| tena nāgasya patrāṇi liptvā śoṣyāṇi chāyayā / | Kontext |
| RRÅ, V.kh., 6, 21.1 |
| mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 6, 41.1 |
| dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 6, 66.2 |
| āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 68.2 |
| liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet // | Kontext |
| RRÅ, V.kh., 6, 121.1 |
| kārpāsapatrakalkena liptvā ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 7, 18.1 |
| liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet / | Kontext |
| RRÅ, V.kh., 7, 53.2 |
| liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 7, 76.1 |
| liptvā tat pātanāyantre pācayeddivasatrayam / | Kontext |
| RRÅ, V.kh., 7, 115.2 |
| tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 8, 73.1 |
| liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet / | Kontext |
| RRÅ, V.kh., 8, 81.1 |
| tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / | Kontext |
| RRÅ, V.kh., 8, 88.1 |
| dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet / | Kontext |
| RRÅ, V.kh., 8, 93.2 |
| tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ // | Kontext |
| RRÅ, V.kh., 8, 101.2 |
| kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet // | Kontext |
| RRÅ, V.kh., 8, 104.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet / | Kontext |
| RRÅ, V.kh., 8, 115.1 |
| samyaṅ mṛdvastraliptāyāṃ suśuṣkāyāṃ pacettataḥ / | Kontext |
| RRÅ, V.kh., 8, 119.2 |
| mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ // | Kontext |
| RRÅ, V.kh., 9, 6.3 |
| tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam // | Kontext |
| RRÅ, V.kh., 9, 11.0 |
| mūṣāyāṃ dvandvaliptāyāṃ haṭhāddhmāte milatyalam // | Kontext |
| RRÅ, V.kh., 9, 18.2 |
| liptvā mūṣāṃ dhamettadevaṃ mūṣāsu saptasu // | Kontext |
| RRÅ, V.kh., 9, 51.2 |
| kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 9, 61.2 |
| supakvabhānupatraistu liptapatrāṇi veṣṭayet // | Kontext |
| RRÅ, V.kh., 9, 63.1 |
| tato nigaḍaliptāyāṃ mūṣāyāṃ tena rodhayet / | Kontext |
| RRÅ, V.kh., 9, 64.2 |
| liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 77.1 |
| tatastenaiva kalkena liptvā ruddhvātha śoṣayet / | Kontext |
| RRÅ, V.kh., 9, 97.0 |
| liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 9, 124.1 |
| uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet / | Kontext |
| RRS, 10, 20.2 |
| tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // | Kontext |
| RRS, 2, 94.2 |
| piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // | Kontext |
| RRS, 2, 151.1 |
| liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca / | Kontext |
| RRS, 3, 40.2 |
| mahiṣīchagaṇam liptvā snāyācchītena vāriṇā // | Kontext |
| RRS, 3, 43.2 |
| gandhakaṃ navanītena piṣṭvā vastraṃ lipedghanam // | Kontext |
| RRS, 3, 62.2 |
| vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // | Kontext |
| RRS, 3, 87.2 |
| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Kontext |
| RRS, 4, 38.2 |
| śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca // | Kontext |
| RRS, 5, 16.2 |
| patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam // | Kontext |
| RRS, 5, 50.1 |
| tāmranirmalapatrāṇi liptvā nimbvambusindhunā / | Kontext |
| RRS, 5, 51.1 |
| nimbvambupaṭuliptāni tāpitānyaṣṭavārakam / | Kontext |
| RRS, 5, 95.1 |
| pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ / | Kontext |
| RRS, 5, 159.1 |
| satālenārkadugdhena liptvā vaṃgadalāni ca / | Kontext |
| RRS, 5, 203.1 |
| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / | Kontext |
| RRS, 9, 8.2 |
| liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet / | Kontext |
| RRS, 9, 9.1 |
| athordhvabhājane liptasthāpitasya jale sudhīḥ / | Kontext |
| RRS, 9, 35.1 |
| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet / | Kontext |
| RRS, 9, 38.2 |
| liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca // | Kontext |
| RSK, 1, 21.1 |
| saṃdhiṃ vastramṛdā limpet saṃpuṭīkṛtya cānyayā / | Kontext |
| RSK, 2, 12.2 |
| etadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ // | Kontext |
| RSK, 2, 36.1 |
| pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext |
| RSK, 2, 39.1 |
| lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 17.1 |
| pārāvatamalairlimpedathavā kukkuṭodbhavaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 10.1 |
| tataḥ saṃśoṣya cakrābhaṃ kṛtvā liptvā ca hiṅgunā / | Kontext |
| ŚdhSaṃh, 2, 12, 26.2 |
| liptvā ca mekhalāmadhyaṃ cūrṇenātra rasaṃ kṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 61.2 |
| kṣipetsarvaṃ puṭasyāntaścūrṇaliptaśarāvayoḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 121.2 |
| taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 194.1 |
| śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet / | Kontext |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Kontext |