| BhPr, 1, 8, 27.1 |
| pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / | Kontext |
| BhPr, 1, 8, 60.1 |
| cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān / | Kontext |
| BhPr, 1, 8, 64.2 |
| cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān / | Kontext |
| BhPr, 1, 8, 82.0 |
| apasmāraṃ tathonmādaṃ śothakuṣṭhodarakrimīn // | Kontext |
| BhPr, 1, 8, 163.2 |
| kṛmiśothodarādhmānagulmānāhakaphāpaham // | Kontext |
| BhPr, 2, 3, 69.1 |
| pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / | Kontext |
| BhPr, 2, 3, 116.1 |
| cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram / | Kontext |
| BhPr, 2, 3, 145.2 |
| vātaraktaṃ tathā kuṣṭham apasmārodaraṃ haret // | Kontext |
| KaiNigh, 2, 6.1 |
| doṣatrayakṣayonmādagarodaraviṣajvarān / | Kontext |
| KaiNigh, 2, 38.1 |
| śophārśomehavastyatilohitodarapāṇḍutāḥ / | Kontext |
| KaiNigh, 2, 66.1 |
| vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān / | Kontext |
| MPālNigh, 4, 24.2 |
| vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān // | Kontext |
| MPālNigh, 4, 43.2 |
| chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ / | Kontext |
| RArṇ, 10, 31.3 |
| malenodararogī syāt mriyate ca rasāyane // | Kontext |
| RājNigh, 13, 19.2 |
| kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi // | Kontext |
| RCint, 8, 212.1 |
| udaraṃ karṇanāsākṣimukhavaijātyameva ca / | Kontext |
| RCint, 8, 245.1 |
| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Kontext |
| RCūM, 11, 93.1 |
| pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī / | Kontext |
| RCūM, 14, 39.2 |
| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Kontext |
| RCūM, 14, 70.1 |
| tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram / | Kontext |
| RCūM, 14, 94.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext |
| RMañj, 3, 96.2 |
| kṣayaśoṣodarārśāṃsi hanti bastirujo jayet // | Kontext |
| RMañj, 6, 81.2 |
| kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ // | Kontext |
| RPSudh, 3, 58.2 |
| gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī // | Kontext |
| RPSudh, 4, 34.1 |
| pittajān kāsasambhūtān pāṇḍujānudarāṇi ca / | Kontext |
| RPSudh, 4, 54.3 |
| udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān / | Kontext |
| RPSudh, 5, 52.2 |
| mandāgnimudarāṇyevam arśāṃsi vividhāni ca // | Kontext |
| RRĂ…, R.kh., 8, 73.2 |
| mehapāṇḍūdaravātakaphamṛtyukarau kila // | Kontext |
| RRS, 3, 129.1 |
| pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī / | Kontext |
| RRS, 5, 41.2 |
| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Kontext |
| RRS, 5, 66.1 |
| tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / | Kontext |
| RRS, 5, 96.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext |
| ŚdhSaṃh, 2, 12, 212.2 |
| sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ // | Kontext |