| RArṇ, 5, 32.1 | 
	| sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā / | Kontext | 
	| RArṇ, 9, 7.1 | 
	| cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye / | Kontext | 
	| RArṇ, 9, 15.2 | 
	| cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt // | Kontext | 
	| RCūM, 11, 95.2 | 
	| kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // | Kontext | 
	| RCūM, 11, 96.2 | 
	| taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // | Kontext | 
	| RCūM, 11, 97.3 | 
	| viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam // | Kontext | 
	| RCūM, 12, 57.2 | 
	| māṃsadrāvyamlavetaśca cūlikālavaṇaṃ tathā // | Kontext | 
	| RCūM, 15, 62.2 | 
	| yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca // | Kontext | 
	| RHT, 9, 7.1 | 
	| sauvarcalasaindhavakacūlikasāmudraromakabiḍāni / | Kontext | 
	| RPSudh, 7, 58.2 | 
	| cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca // | Kontext | 
	| RRĂ…, V.kh., 2, 9.1 | 
	| cūlikānavasāraḥ syād etallavaṇapañcakam / | Kontext | 
	| RRS, 3, 134.2 | 
	| kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // | Kontext | 
	| RRS, 3, 135.2 | 
	| taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // | Kontext | 
	| RRS, 3, 136.3 | 
	| viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam // | Kontext |