| ÅK, 2, 1, 351.2 | 
	| kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā // | Kontext | 
	| BhPr, 2, 3, 40.2 | 
	| vidyādharābhidhaṃ yantrametattajjñairudāhṛtam // | Kontext | 
	| RAdhy, 1, 67.1 | 
	| yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ / | Kontext | 
	| RArṇ, 12, 287.3 | 
	| lakṣavedhi nṛsiṃhasya nagare gokulābhidhe // | Kontext | 
	| RājNigh, 13, 139.2 | 
	| bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam // | Kontext | 
	| RājNigh, 13, 219.1 | 
	| iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram / | Kontext | 
	| RCint, 8, 256.2 | 
	| śuṣke'smiṃstolitaṃ cūrṇaṃ samamekādaśābhidham // | Kontext | 
	| RCint, 8, 260.2 | 
	| suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ // | Kontext | 
	| RCūM, 11, 95.2 | 
	| kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // | Kontext | 
	| RCūM, 14, 70.2 | 
	| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Kontext | 
	| RCūM, 14, 148.4 | 
	| bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam // | Kontext | 
	| RCūM, 14, 149.1 | 
	| bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet / | Kontext | 
	| RCūM, 3, 22.1 | 
	| karaṇḍopalasārī ca saṃśuṣkachagaṇābhidhāḥ / | Kontext | 
	| RCūM, 5, 11.1 | 
	| mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam / | Kontext | 
	| RCūM, 5, 95.1 | 
	| atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ / | Kontext | 
	| RCūM, 5, 163.2 | 
	| giriṇḍopalasāṭhī ca navārī chagaṇābhidhaḥ // | Kontext | 
	| RKDh, 1, 1, 18.2 | 
	| mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam // | Kontext | 
	| RKDh, 1, 1, 127.1 | 
	| adhastājjvālayed agniṃ yantraṃ tat kandukābhidham / | Kontext | 
	| RPSudh, 10, 3.2 | 
	| khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham // | Kontext | 
	| RPSudh, 10, 5.2 | 
	| somānalaṃ ca nigaḍaṃ kiṃnaraṃ bhairavābhidham // | Kontext | 
	| RPSudh, 10, 6.1 | 
	| vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham / | Kontext | 
	| RPSudh, 10, 8.1 | 
	| ghāṇikāyantramuddiṣṭaṃ haṃsapākābhidhaṃ tathā / | Kontext | 
	| RPSudh, 10, 53.2 | 
	| chagaṇopalasārī ca navāri chagaṇābhidhāḥ // | Kontext | 
	| RPSudh, 2, 2.2 | 
	| tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame // | Kontext | 
	| RPSudh, 4, 50.2 | 
	| kathitaṃ somadevena somanāthābhidhaṃ śubham // | Kontext | 
	| RPSudh, 6, 65.1 | 
	| puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā / | Kontext | 
	| RPSudh, 6, 70.1 | 
	| uddiṣṭaṃ navasārākhyaṃ lavaṇaṃ cullikābhidham / | Kontext | 
	| RPSudh, 7, 3.1 | 
	| padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam / | Kontext | 
	| RRS, 10, 65.2 | 
	| giriṇḍopalasāṭhī ca varāṭī chagaṇābhidhāḥ // | Kontext | 
	| RRS, 11, 63.2 | 
	| jalabandho 'gnibandhaśca susaṃskṛtakṛtābhidhaḥ / | Kontext | 
	| RRS, 11, 63.3 | 
	| mahābandhābhidhaśceti pañcaviṃśatir īritāḥ // | Kontext | 
	| RRS, 3, 134.2 | 
	| kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // | Kontext | 
	| RRS, 5, 66.2 | 
	| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Kontext | 
	| RRS, 5, 78.1 | 
	| aṅgakṣayā ca vaṅgaṃ ca pogarasyābhidhātrayam / | Kontext | 
	| RRS, 5, 174.1 | 
	| bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet / | Kontext | 
	| RRS, 7, 17.2 | 
	| giriṇḍopalasāṭhī ca saṃśuṣkacchagaṇābhidhāḥ // | Kontext | 
	| RRS, 9, 75.1 | 
	| adhastājjvālayedagniṃ yantraṃ tatkandukābhidham / | Kontext | 
	| RRS, 9, 85.2 | 
	| mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 106.2 | 
	| hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ // | Kontext |