ÅK, 2, 1, 351.2 |
kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā // | Kontext |
BhPr, 2, 3, 40.2 |
vidyādharābhidhaṃ yantrametattajjñairudāhṛtam // | Kontext |
RAdhy, 1, 67.1 |
yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ / | Kontext |
RArṇ, 12, 287.3 |
lakṣavedhi nṛsiṃhasya nagare gokulābhidhe // | Kontext |
RājNigh, 13, 139.2 |
bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam // | Kontext |
RājNigh, 13, 219.1 |
iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram / | Kontext |
RCint, 8, 256.2 |
śuṣke'smiṃstolitaṃ cūrṇaṃ samamekādaśābhidham // | Kontext |
RCint, 8, 260.2 |
suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ // | Kontext |
RCūM, 11, 95.2 |
kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // | Kontext |
RCūM, 14, 70.2 |
gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Kontext |
RCūM, 14, 148.4 |
bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam // | Kontext |
RCūM, 14, 149.1 |
bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet / | Kontext |
RCūM, 3, 22.1 |
karaṇḍopalasārī ca saṃśuṣkachagaṇābhidhāḥ / | Kontext |
RCūM, 5, 11.1 |
mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam / | Kontext |
RCūM, 5, 95.1 |
atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ / | Kontext |
RCūM, 5, 163.2 |
giriṇḍopalasāṭhī ca navārī chagaṇābhidhaḥ // | Kontext |
RKDh, 1, 1, 18.2 |
mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam // | Kontext |
RKDh, 1, 1, 127.1 |
adhastājjvālayed agniṃ yantraṃ tat kandukābhidham / | Kontext |
RPSudh, 10, 3.2 |
khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham // | Kontext |
RPSudh, 10, 5.2 |
somānalaṃ ca nigaḍaṃ kiṃnaraṃ bhairavābhidham // | Kontext |
RPSudh, 10, 6.1 |
vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham / | Kontext |
RPSudh, 10, 8.1 |
ghāṇikāyantramuddiṣṭaṃ haṃsapākābhidhaṃ tathā / | Kontext |
RPSudh, 10, 53.2 |
chagaṇopalasārī ca navāri chagaṇābhidhāḥ // | Kontext |
RPSudh, 2, 2.2 |
tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame // | Kontext |
RPSudh, 4, 50.2 |
kathitaṃ somadevena somanāthābhidhaṃ śubham // | Kontext |
RPSudh, 6, 65.1 |
puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā / | Kontext |
RPSudh, 6, 70.1 |
uddiṣṭaṃ navasārākhyaṃ lavaṇaṃ cullikābhidham / | Kontext |
RPSudh, 7, 3.1 |
padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam / | Kontext |
RRS, 10, 65.2 |
giriṇḍopalasāṭhī ca varāṭī chagaṇābhidhāḥ // | Kontext |
RRS, 11, 63.2 |
jalabandho 'gnibandhaśca susaṃskṛtakṛtābhidhaḥ / | Kontext |
RRS, 11, 63.3 |
mahābandhābhidhaśceti pañcaviṃśatir īritāḥ // | Kontext |
RRS, 3, 134.2 |
kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // | Kontext |
RRS, 5, 66.2 |
gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Kontext |
RRS, 5, 78.1 |
aṅgakṣayā ca vaṅgaṃ ca pogarasyābhidhātrayam / | Kontext |
RRS, 5, 174.1 |
bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet / | Kontext |
RRS, 7, 17.2 |
giriṇḍopalasāṭhī ca saṃśuṣkacchagaṇābhidhāḥ // | Kontext |
RRS, 9, 75.1 |
adhastājjvālayedagniṃ yantraṃ tatkandukābhidham / | Kontext |
RRS, 9, 85.2 |
mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam // | Kontext |
ŚdhSaṃh, 2, 12, 106.2 |
hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ // | Kontext |