| ÅK, 1, 25, 17.2 |
| tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ // | Kontext |
| ÅK, 1, 25, 31.1 |
| tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam / | Kontext |
| ÅK, 1, 25, 40.2 |
| samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // | Kontext |
| ÅK, 1, 25, 51.1 |
| mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate / | Kontext |
| ÅK, 1, 25, 80.2 |
| vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam // | Kontext |
| ÅK, 1, 25, 85.1 |
| vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate / | Kontext |
| ÅK, 1, 25, 86.3 |
| niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // | Kontext |
| ÅK, 1, 25, 88.1 |
| sthitirāpyāyinī kumbhe yo'sau rodhanamucyate / | Kontext |
| ÅK, 1, 25, 91.1 |
| iyatītyucyate yo'sau grāsamānamitīritam / | Kontext |
| ÅK, 1, 25, 94.2 |
| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // | Kontext |
| ÅK, 1, 25, 99.1 |
| jāraṇāya rasendrasya sā bāhyadrutir ucyate / | Kontext |
| ÅK, 1, 25, 102.1 |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ / | Kontext |
| ÅK, 1, 25, 106.1 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ / | Kontext |
| ÅK, 1, 25, 109.1 |
| suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate / | Kontext |
| ÅK, 1, 25, 114.1 |
| sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate / | Kontext |
| ÅK, 1, 26, 42.2 |
| tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe // | Kontext |
| ÅK, 1, 26, 168.2 |
| kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // | Kontext |
| ÅK, 1, 26, 230.2 |
| tadbālasūtabhasmārthaṃ kapotapuṭamucyate // | Kontext |
| ÅK, 1, 26, 233.2 |
| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Kontext |
| BhPr, 1, 8, 48.2 |
| taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam // | Kontext |
| BhPr, 1, 8, 52.1 |
| dhmāyamānasya lohasya malaṃ maṇḍūramucyate / | Kontext |
| BhPr, 1, 8, 151.2 |
| tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate // | Kontext |
| BhPr, 1, 8, 165.2 |
| tattu pāṣāṇabhedo'sti muktādi ca taducyate // | Kontext |
| BhPr, 1, 8, 195.0 |
| surāṣṭraviṣaye yaḥ syātsa saurāṣṭrika ucyate // | Kontext |
| BhPr, 2, 3, 27.1 |
| aratnimātrake kuṇḍe puṭaṃ vārāhamucyate / | Kontext |
| BhPr, 2, 3, 32.2 |
| kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate // | Kontext |
| MPālNigh, 4, 23.1 |
| mākṣikaṃ dhātumākṣīkaṃ tāpyaṃ tāpījamucyate / | Kontext |
| MPālNigh, 4, 30.1 |
| tutthaṃ karpūrikātuttham amṛtāsaṅgam ucyate / | Kontext |
| RAdhy, 1, 133.2 |
| bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate / | Kontext |
| RAdhy, 1, 214.2 |
| svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate // | Kontext |
| RAdhy, 1, 216.2 |
| yatpratisāraṇe etat krāmaṇam ucyate // | Kontext |
| RArṇ, 1, 36.2 |
| mama deharaso yasmāt rasastenāyamucyate // | Kontext |
| RArṇ, 11, 100.1 |
| mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ / | Kontext |
| RArṇ, 8, 85.2 |
| pācitaṃ gālitaṃ caitat sāraṇātailamucyate // | Kontext |
| RCint, 3, 22.1 |
| ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane / | Kontext |
| RCint, 3, 27.1 |
| adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi / | Kontext |
| RCint, 3, 28.2 |
| tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ // | Kontext |
| RCint, 3, 43.2 |
| khalvastu piṇḍikā devi rasendro liṅgamucyate // | Kontext |
| RCint, 3, 133.2 |
| pācitaṃ gālitaṃ caiva sāraṇātailamucyate // | Kontext |
| RCint, 3, 157.5 |
| ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī / | Kontext |
| RCint, 7, 18.2 |
| śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate // | Kontext |
| RCūM, 10, 41.1 |
| payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate / | Kontext |
| RCūM, 11, 8.1 |
| tasmād balivasetyukto gandhako'timanoharaḥ / | Kontext |
| RCūM, 11, 96.2 |
| taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // | Kontext |
| RCūM, 12, 21.2 |
| ambudendradhanurvāri naraṃ puṃvajramucyate // | Kontext |
| RCūM, 12, 48.1 |
| gomedaḥsamarāgatvād gomedaṃ ratnamucyate / | Kontext |
| RCūM, 14, 29.2 |
| tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut // | Kontext |
| RCūM, 14, 42.2 |
| nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate // | Kontext |
| RCūM, 15, 19.2 |
| rogābdhiṃ pārayedyasmāttasmāt pārada ucyate // | Kontext |
| RCūM, 16, 53.1 |
| sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ / | Kontext |
| RCūM, 16, 75.2 |
| jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate // | Kontext |
| RCūM, 4, 3.2 |
| vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // | Kontext |
| RCūM, 4, 20.1 |
| tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ / | Kontext |
| RCūM, 4, 32.2 |
| nāyāti prakṛtiṃ dhmānādapunarbhavamucyate // | Kontext |
| RCūM, 4, 33.2 |
| tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam // | Kontext |
| RCūM, 4, 42.2 |
| samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // | Kontext |
| RCūM, 4, 53.1 |
| mṛdu kṛṣṇaṃ drutadrāvi varanāgaṃ taducyate / | Kontext |
| RCūM, 4, 53.2 |
| mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā // | Kontext |
| RCūM, 4, 80.2 |
| drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // | Kontext |
| RCūM, 4, 81.1 |
| vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam / | Kontext |
| RCūM, 4, 85.2 |
| vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate // | Kontext |
| RCūM, 4, 86.2 |
| tadutthāpanamityuktaṃ mūrchāvyāpattināśanam // | Kontext |
| RCūM, 4, 87.2 |
| niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // | Kontext |
| RCūM, 4, 88.2 |
| sthitirāsthāpanī kumbhe yāsau rodhanamucyate // | Kontext |
| RCūM, 4, 91.2 |
| iyatītyucyate yāsau grāsamānamitīritam // | Kontext |
| RCūM, 4, 95.1 |
| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate / | Kontext |
| RCūM, 4, 99.2 |
| jāraṇāya rasendrasya sā bāhyā drutirucyate // | Kontext |
| RCūM, 4, 102.2 |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // | Kontext |
| RCūM, 4, 106.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Kontext |
| RCūM, 4, 110.2 |
| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // | Kontext |
| RCūM, 4, 114.2 |
| sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Kontext |
| RCūM, 5, 42.2 |
| tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe // | Kontext |
| RCūM, 5, 117.2 |
| kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // | Kontext |
| RCūM, 5, 153.0 |
| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // | Kontext |
| RCūM, 5, 155.2 |
| tad bālasūtabhasmārthaṃ kapotapuṭamucyate // | Kontext |
| RCūM, 5, 158.2 |
| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Kontext |
| RCūM, 9, 8.1 |
| karamardaṃ ca kolāmlamamlavargo'yamucyate / | Kontext |
| RKDh, 1, 1, 12.1 |
| lohair nivartito yastu taptakhalvaḥ sa ucyate / | Kontext |
| RKDh, 1, 1, 67.5 |
| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Kontext |
| RKDh, 1, 2, 9.2 |
| bakagalasamānaṃ syādvakranālaṃ taducyate // | Kontext |
| RMañj, 3, 31.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Kontext |
| RPSudh, 10, 46.1 |
| aratnimātre kuṇḍe ca vārāhapuṭamucyate / | Kontext |
| RPSudh, 10, 47.0 |
| chagaṇairaṣṭabhiḥ samyak kapotapuṭamucyate // | Kontext |
| RPSudh, 10, 48.2 |
| māṇikādvayamānena govaraṃ puṭamucyate // | Kontext |
| RPSudh, 10, 49.2 |
| adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate // | Kontext |
| RPSudh, 10, 50.3 |
| tadvālukāpuṭaṃ samyagucyate śāstrakovidaiḥ // | Kontext |
| RPSudh, 4, 60.2 |
| tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate // | Kontext |
| RPSudh, 6, 32.1 |
| pītavarṇo bhavedyastu sa cokto'malasārakaḥ / | Kontext |
| RPSudh, 6, 41.1 |
| tasmādbalivasetyukto gaṃdhako'timanoharaḥ / | Kontext |
| RPSudh, 7, 5.2 |
| māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate // | Kontext |
| RPSudh, 7, 41.3 |
| kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam // | Kontext |
| RPSudh, 7, 45.2 |
| susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu // | Kontext |
| RRÅ, V.kh., 13, 56.2 |
| haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate // | Kontext |
| RRÅ, V.kh., 4, 70.2 |
| tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate // | Kontext |
| RRS, 10, 22.2 |
| kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate // | Kontext |
| RRS, 10, 55.0 |
| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // | Kontext |
| RRS, 10, 57.2 |
| baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate // | Kontext |
| RRS, 10, 60.2 |
| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Kontext |
| RRS, 10, 94.2 |
| rasavādibhir ucyate // | Kontext |
| RRS, 11, 1.1 |
| ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate / | Kontext |
| RRS, 11, 6.1 |
| syādguñjātritayaṃ vallo dvau vallau māṣa ucyate / | Kontext |
| RRS, 11, 74.2 |
| tattadyogena saṃyuktā kajjalībandha ucyate // | Kontext |
| RRS, 3, 20.2 |
| tasmād balivasetyukto gandhako 'timanoharaḥ // | Kontext |
| RRS, 3, 135.2 |
| taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // | Kontext |
| RRS, 4, 53.0 |
| gomedaḥsamarāgatvādgomedaṃ ratnamucyate // | Kontext |
| RRS, 5, 24.2 |
| tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut // | Kontext |
| RRS, 7, 29.2 |
| kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate // | Kontext |
| RRS, 8, 3.2 |
| vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // | Kontext |
| RRS, 8, 29.2 |
| nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate // | Kontext |
| RRS, 8, 31.2 |
| tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam // | Kontext |
| RRS, 8, 39.2 |
| samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate // | Kontext |
| RRS, 8, 41.2 |
| kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate // | Kontext |
| RRS, 8, 59.2 |
| drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // | Kontext |
| RRS, 8, 60.0 |
| vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam // | Kontext |
| RRS, 8, 61.0 |
| agnerākṛṣya śītaṃ yattad bahiḥśītamucyate // | Kontext |
| RRS, 8, 65.2 |
| tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam // | Kontext |
| RRS, 8, 66.2 |
| vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate // | Kontext |
| RRS, 8, 67.2 |
| niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // | Kontext |
| RRS, 8, 68.2 |
| sthitir āsthāpanī kumbhe yāsau rodhanamucyate // | Kontext |
| RRS, 8, 71.2 |
| iyatītyucyate yāsau grāsamānaṃ samīritam // | Kontext |
| RRS, 8, 77.0 |
| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // | Kontext |
| RRS, 8, 82.2 |
| jāraṇāya rasendrasya sā bāhyadrutir ucyate // | Kontext |
| RRS, 8, 85.2 |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // | Kontext |
| RRS, 8, 89.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Kontext |
| RRS, 8, 93.2 |
| suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate // | Kontext |
| RRS, 8, 94.2 |
| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // | Kontext |
| RRS, 8, 98.2 |
| mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Kontext |
| RRS, 9, 5.2 |
| pidhāya pacyate yatra svedanīyantramucyate // | Kontext |
| RRS, 9, 8.3 |
| cullyām āropayed etat pātanāyantramucyate // | Kontext |