| RAdhy, 1, 179.2 | 
	| tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param // | Kontext | 
	| RAdhy, 1, 281.2 | 
	| tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // | Kontext | 
	| RCint, 7, 114.1 | 
	| pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā / | Kontext | 
	| RCint, 8, 139.2 | 
	| tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya // | Kontext | 
	| RKDh, 1, 1, 55.2 | 
	| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // | Kontext | 
	| RRÅ, V.kh., 19, 29.2 | 
	| gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye // | Kontext | 
	| RRÅ, V.kh., 20, 83.2 | 
	| mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // | Kontext | 
	| RRÅ, V.kh., 3, 71.2 | 
	| ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu // | Kontext | 
	| RRÅ, V.kh., 4, 15.1 | 
	| tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet / | Kontext | 
	| RRS, 3, 137.1 | 
	| pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā / | Kontext | 
	| RRS, 9, 7.2 | 
	| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // | Kontext | 
	| RRS, 9, 35.2 | 
	| cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ / | Kontext |