| ÅK, 1, 25, 86.3 |
| niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // | Kontext |
| BhPr, 1, 8, 143.2 |
| āvarttamaṇisaṃjñaśca hyāvartto'pi tathaiva ca / | Kontext |
| BhPr, 2, 3, 42.0 |
| yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe // | Kontext |
| BhPr, 2, 3, 163.2 |
| yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati // | Kontext |
| RArṇ, 10, 32.2 |
| ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // | Kontext |
| RājNigh, 13, 65.2 |
| piṅgaṃ ca piṅgasāraṃ gaurīlalitaṃ ca saptadaśasaṃjñam // | Kontext |
| RCint, 4, 3.2 |
| vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat // | Kontext |
| RCint, 4, 9.1 |
| ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca / | Kontext |
| RCūM, 11, 105.2 |
| śuṣkaḥ śoṇaḥ sa nirdiṣṭo rasasindūrasaṃjñayā // | Kontext |
| RCūM, 4, 87.2 |
| niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // | Kontext |
| RHT, 18, 56.1 |
| tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā / | Kontext |
| RHT, 9, 6.2 |
| kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam // | Kontext |
| RPSudh, 10, 4.1 |
| lavaṇaṃ koṣṭhikāsaṃjñam antarālikasaṃjñitam / | Kontext |
| RPSudh, 10, 5.1 |
| vidyādharaṃ kuṇḍakaṃ ca ḍhekīsaṃjñam udāhṛtam / | Kontext |
| RRS, 11, 1.2 |
| ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate // | Kontext |
| RRS, 3, 145.2 |
| śuṣkaśoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // | Kontext |
| RRS, 8, 67.2 |
| niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // | Kontext |