| ÅK, 1, 26, 236.2 | 
	| yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane // | Kontext | 
	| BhPr, 2, 3, 36.3 | 
	| dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi // | Kontext | 
	| RArṇ, 12, 225.1 | 
	| mūṣākhye veṇuyantre ca trivāramapi bhāvayet / | Kontext | 
	| RArṇ, 12, 261.2 | 
	| tasmāduttarato devi kampākhyaṃ nagaraṃ param // | Kontext | 
	| RArṇ, 12, 262.2 | 
	| praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ / | Kontext | 
	| RPSudh, 10, 52.2 | 
	| yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // | Kontext | 
	| RRS, 3, 147.0 | 
	| hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ // | Kontext |