| BhPr, 2, 3, 185.1 | 
	|   tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām / | Kontext | 
	| KaiNigh, 2, 111.2 | 
	|   aparaṃ romalavaṇaṃ romakaṃ vastakaṃ tathā // | Kontext | 
	| MPālNigh, 4, 6.1 | 
	|   lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram / | Kontext | 
	| MPālNigh, 4, 32.2 | 
	|   aparaṃ puṣpakāsīsaṃ tuvaraṃ vastrarāgadhṛk // | Kontext | 
	| RArṇ, 4, 28.2 | 
	|   aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext | 
	| RājNigh, 13, 82.1 | 
	|   āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ / | Kontext | 
	| RCint, 2, 29.1 | 
	|   lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā / | Kontext | 
	| RCūM, 11, 78.1 | 
	|   kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam / | Kontext | 
	| RCūM, 11, 90.1 | 
	|   kampillaścāparo gaurīpāṣāṇo navasārakaḥ / | Kontext | 
	| RCūM, 11, 107.1 | 
	|   hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / | Kontext | 
	| RCūM, 14, 58.2 | 
	|   sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ // | Kontext | 
	| RCūM, 5, 61.2 | 
	|   vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Kontext | 
	| RCūM, 9, 14.2 | 
	|   viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam // | Kontext | 
	| RHT, 16, 14.1 | 
	|   aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā / | Kontext | 
	| RHT, 16, 17.2 | 
	|   aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā // | Kontext | 
	| RKDh, 1, 1, 77.3 | 
	|   aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext | 
	| RPSudh, 1, 56.2 | 
	|   tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ // | Kontext | 
	| RPSudh, 2, 12.1 | 
	|   athāparaḥ prakāro hi bandhanasyāpi pārade / | Kontext | 
	| RPSudh, 4, 75.1 | 
	|   athāparaḥ prakāro'tra kathyate lohamāraṇe / | Kontext | 
	| RPSudh, 4, 84.1 | 
	|   athāparaḥ prakāro hi vakṣyate cādhunā mayā / | Kontext | 
	| RPSudh, 4, 99.1 | 
	|   athāparaprakāreṇa nāgamāraṇakaṃ bhavet / | Kontext | 
	| RPSudh, 6, 54.2 | 
	|   ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet // | Kontext | 
	| RPSudh, 6, 56.1 | 
	|   vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt / | Kontext | 
	| RPSudh, 6, 77.1 | 
	|   daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / | Kontext | 
	| RRÅ, V.kh., 8, 50.1 | 
	|   ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ / | Kontext | 
	| RRÅ, V.kh., 9, 121.1 | 
	|   athāsya koṭivedhasya rasendrasyāparo vidhiḥ / | Kontext | 
	| RRÅ, V.kh., 9, 131.1 | 
	|   ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti / | Kontext | 
	| RRS, 11, 63.1 | 
	|   taruṇaś ca tathā vṛddho mūrtibaddhas tathāparaḥ / | Kontext | 
	| RRS, 11, 79.1 | 
	|   vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ / | Kontext | 
	| RRS, 3, 52.0 | 
	|   kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam // | Kontext | 
	| RRS, 3, 147.0 | 
	|   hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ // | Kontext | 
	| RRS, 5, 114.4 | 
	|   sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam // | Kontext | 
	| RRS, 9, 31.2 | 
	|   aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext | 
	| RRS, 9, 63.2 | 
	|   vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Kontext | 
	| RRS, 9, 69.2 | 
	|   tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext | 
	| ŚdhSaṃh, 2, 12, 193.1 | 
	|   aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ / | Kontext |