| BhPr, 2, 3, 131.1 |
| mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / | Kontext |
| BhPr, 2, 3, 191.1 |
| śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam / | Kontext |
| BhPr, 2, 3, 203.1 |
| tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam / | Kontext |
| BhPr, 2, 3, 242.1 |
| gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet / | Kontext |
| RAdhy, 1, 143.1 |
| svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham / | Kontext |
| RAdhy, 1, 288.1 |
| karṇebhyo mahiṣīnāṃ ca malā grāhyāḥ samagrakāḥ / | Kontext |
| RAdhy, 1, 389.2 |
| tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam // | Kontext |
| RAdhy, 1, 392.2 |
| satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ // | Kontext |
| RAdhy, 1, 416.1 |
| sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ / | Kontext |
| RArṇ, 11, 13.0 |
| kuruṣveti śivenoktaṃ grāhyameva subuddhinā // | Kontext |
| RArṇ, 11, 29.1 |
| gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam / | Kontext |
| RArṇ, 11, 130.2 |
| gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane // | Kontext |
| RArṇ, 12, 107.1 |
| haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam / | Kontext |
| RArṇ, 12, 220.2 |
| gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ // | Kontext |
| RArṇ, 12, 240.1 |
| gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ / | Kontext |
| RArṇ, 12, 244.2 |
| gṛhītvā tatprayatnena nijasthānaṃ samāśrayet // | Kontext |
| RArṇ, 12, 315.2 |
| yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ // | Kontext |
| RArṇ, 17, 21.1 |
| asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam / | Kontext |
| RArṇ, 17, 52.2 |
| gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet // | Kontext |
| RArṇ, 6, 129.2 |
| vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ // | Kontext |
| RCint, 3, 66.2 |
| vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet / | Kontext |
| RCint, 3, 140.2 |
| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Kontext |
| RCint, 4, 5.2 |
| bhekavapustu haritapītādivarṇaṃ na grāhyamiti // | Kontext |
| RCint, 5, 15.2 |
| tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RCint, 7, 83.0 |
| tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake // | Kontext |
| RCint, 7, 91.1 |
| malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam / | Kontext |
| RCint, 8, 105.2 |
| lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā // | Kontext |
| RCint, 8, 106.2 |
| triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // | Kontext |
| RCint, 8, 111.1 |
| tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ / | Kontext |
| RCint, 8, 113.1 |
| pañcapalādirmātrā tadabhāve tadanusārato grāhyam / | Kontext |
| RCint, 8, 117.0 |
| dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti // | Kontext |
| RCint, 8, 170.2 |
| bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa // | Kontext |
| RCint, 8, 180.1 |
| māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ / | Kontext |
| RCint, 8, 207.1 |
| eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ / | Kontext |
| RCūM, 15, 7.2 |
| srutamātmagataṃ tejaḥ so'grahīdekapāṇinā // | Kontext |
| RCūM, 4, 70.2 |
| bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // | Kontext |
| RHT, 10, 5.2 |
| muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya // | Kontext |
| RHT, 16, 6.1 |
| paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām / | Kontext |
| RHT, 18, 63.1 |
| gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena / | Kontext |
| RHT, 4, 9.2 |
| parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena // | Kontext |
| RKDh, 1, 1, 41.2 |
| adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ // | Kontext |
| RMañj, 1, 19.2 |
| raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam // | Kontext |
| RMañj, 3, 38.1 |
| tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit / | Kontext |
| RMañj, 3, 39.2 |
| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Kontext |
| RMañj, 3, 67.1 |
| malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam / | Kontext |
| RMañj, 6, 137.0 |
| sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate // | Kontext |
| RPSudh, 5, 87.1 |
| tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset / | Kontext |
| RRÅ, R.kh., 1, 31.1 |
| raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam / | Kontext |
| RRÅ, R.kh., 5, 24.1 |
| gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet / | Kontext |
| RRÅ, V.kh., 10, 4.2 |
| pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam // | Kontext |
| RRÅ, V.kh., 10, 39.2 |
| eteṣvekā vasā grāhyā pūrvatailaṃ samāharet // | Kontext |
| RRÅ, V.kh., 10, 44.1 |
| grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet / | Kontext |
| RRÅ, V.kh., 10, 80.2 |
| vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet // | Kontext |
| RRÅ, V.kh., 12, 46.1 |
| eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam / | Kontext |
| RRÅ, V.kh., 13, 64.2 |
| gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam // | Kontext |
| RRÅ, V.kh., 17, 69.1 |
| ketakīsvarasaṃ grāhyaṃ saiṃdhavaṃ svarṇapuṣpikā / | Kontext |
| RRÅ, V.kh., 19, 2.2 |
| vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // | Kontext |
| RRÅ, V.kh., 19, 57.0 |
| svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet // | Kontext |
| RRÅ, V.kh., 2, 5.1 |
| samāloḍya jalairvastrairbaddhvā grāhyamadhojalam / | Kontext |
| RRÅ, V.kh., 2, 6.1 |
| grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam / | Kontext |
| RRÅ, V.kh., 2, 19.1 |
| gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet / | Kontext |
| RRÅ, V.kh., 8, 134.2 |
| tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // | Kontext |
| RRS, 11, 102.1 |
| bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram / | Kontext |
| RRS, 2, 61.2 |
| vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ // | Kontext |
| RRS, 2, 156.3 |
| sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam // | Kontext |
| RRS, 3, 44.2 |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RRS, 4, 72.1 |
| ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā / | Kontext |
| RRS, 5, 232.3 |
| tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi // | Kontext |
| RSK, 1, 2.2 |
| rate śambhoścyutaṃ reto gṛhītamagninā mukhe // | Kontext |
| RSK, 2, 60.1 |
| tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat / | Kontext |
| RSK, 3, 2.1 |
| raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam / | Kontext |
| ŚdhSaṃh, 2, 12, 13.1 |
| athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 69.2 |
| kvacittailaṃ na gṛhṇīyānna bilvaṃ kāravellakam // | Kontext |
| ŚdhSaṃh, 2, 12, 75.1 |
| sattvaṃ guḍūcyā gṛhṇīyādvaṃśarocanayā yutam / | Kontext |