| RArṇ, 11, 40.1 |
| tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt / | Kontext |
| RArṇ, 12, 118.1 |
| kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane / | Kontext |
| RArṇ, 12, 146.1 |
| tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā / | Kontext |
| RArṇ, 15, 38.7 |
| tāpayet koṣṇatāpena jalena paripūrayet // | Kontext |
| RArṇ, 15, 85.2 |
| tāpayed ravitāpena markaṭīrasasaṃyutam / | Kontext |
| RArṇ, 17, 144.1 |
| tatastattāpayed bhūyo gośakṛccūrṇasaṃyutam / | Kontext |
| RArṇ, 7, 52.2 |
| sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext |
| RArṇ, 7, 70.1 |
| tāpito badarāṅgāraiḥ ghṛtākte lohabhājane / | Kontext |
| RCūM, 14, 47.2 |
| nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam // | Kontext |
| RCūM, 5, 91.2 |
| agninā tāpito nālāt toye tasmin patatyadhaḥ // | Kontext |
| RHT, 18, 53.2 |
| kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam // | Kontext |
| RHT, 5, 12.1 |
| tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena / | Kontext |
| RPSudh, 4, 12.1 |
| tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet / | Kontext |
| RPSudh, 4, 66.1 |
| śaśaraktena liptaṃ hi saptavāreṇa tāpitam / | Kontext |
| RPSudh, 4, 108.1 |
| tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ / | Kontext |
| RPSudh, 5, 11.1 |
| maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ / | Kontext |
| RPSudh, 5, 122.1 |
| rasakastāpitaḥ samyak nikṣipto rasapūrake / | Kontext |
| RRÅ, R.kh., 9, 5.1 |
| śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam / | Kontext |
| RRÅ, V.kh., 17, 19.2 |
| snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet // | Kontext |
| RRÅ, V.kh., 20, 29.1 |
| golakaṃ tāpayettatra vaṃkanālena taṃ dhaman / | Kontext |
| RRÅ, V.kh., 20, 92.1 |
| vasubhaṭṭarasenātha tridhā siñcet sutāpitam / | Kontext |
| RRÅ, V.kh., 20, 111.1 |
| tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam / | Kontext |
| RRÅ, V.kh., 20, 112.1 |
| vasubhadrarasenātha tridhā sutāpitam / | Kontext |
| RRÅ, V.kh., 3, 35.1 |
| piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam / | Kontext |
| RRÅ, V.kh., 3, 46.2 |
| punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam // | Kontext |
| RRÅ, V.kh., 3, 47.1 |
| secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā / | Kontext |
| RRS, 3, 153.2 |
| evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext |
| RRS, 5, 51.1 |
| nimbvambupaṭuliptāni tāpitānyaṣṭavārakam / | Kontext |
| RRS, 9, 16.1 |
| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Kontext |