| BhPr, 1, 8, 143.1 |
| rājāvartto nṛpāvarto rājanyāvarttakas tathā / | Kontext |
| BhPr, 1, 8, 143.3 |
| rājāvarttaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ / | Kontext |
| BhPr, 1, 8, 143.4 |
| rājāvarttaḥ pramehaghnaśchardihikkānivāraṇaḥ // | Kontext |
| KaiNigh, 2, 145.1 |
| rājāvartaḥ kṛṣṇamaṇiḥ suvarṇābho ghanaprabhaḥ / | Kontext |
| RArṇ, 12, 351.1 |
| rājāvartaṃ tataḥ sūte yojayet pādayogataḥ / | Kontext |
| RArṇ, 15, 202.2 |
| rājāvartaṃ pravālaṃ ca kaṅkuṣṭhaṃ tutthakaṃ tathā // | Kontext |
| RArṇ, 16, 17.2 |
| vajrāṇi padmarāgāśca rājāvartādisasyakam / | Kontext |
| RArṇ, 16, 21.1 |
| viḍahiṅgulasaṃyuktarājāvartapravālakaiḥ / | Kontext |
| RArṇ, 17, 47.1 |
| rājāvartaṃ caturthaṃ ca daradaṃ ca pravālakam / | Kontext |
| RArṇ, 17, 82.1 |
| rājāvartaṃ ca kaṅkuṣṭhaṃ śākapallavavāriṇā / | Kontext |
| RArṇ, 17, 126.1 |
| rājāvartasya cūrṇaṃ tu śirīṣakusumadravaiḥ / | Kontext |
| RArṇ, 7, 56.2 |
| rājāvartaśca kaṅkuṣṭham aṣṭā uparasāḥ smṛtāḥ // | Kontext |
| RArṇ, 7, 85.1 |
| rājāvarto dvidhā devi gulikācūrṇabhedataḥ // | Kontext |
| RArṇ, 8, 3.1 |
| sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ / | Kontext |
| RājNigh, 13, 212.1 |
| rājāvarto nṛpāvarto rājanyāvartakas tathā / | Kontext |
| RājNigh, 13, 213.1 |
| rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ / | Kontext |
| RājNigh, 13, 214.2 |
| śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // | Kontext |
| RCint, 3, 163.1 |
| daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam / | Kontext |
| RCūM, 10, 1.1 |
| mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte / | Kontext |
| RCūM, 10, 55.2 |
| rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Kontext |
| RCūM, 10, 56.2 |
| dīpanaḥ pācano vṛṣyo rājāvartto rasāyanaḥ // | Kontext |
| RCūM, 10, 57.2 |
| dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ // | Kontext |
| RCūM, 10, 58.1 |
| bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ / | Kontext |
| RCūM, 10, 58.2 |
| puṭanātsaptarātreṇa rājāvartto mṛto bhavet // | Kontext |
| RHT, 11, 6.1 |
| raktagaṇaṃ pītaṃ vā mākṣikarājāvartam atho vimalam / | Kontext |
| RPSudh, 5, 54.2 |
| taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ // | Kontext |
| RPSudh, 5, 55.2 |
| trivāreṇa viśudhyanti rājāvartādayo rasāḥ // | Kontext |
| RPSudh, 5, 56.2 |
| saptavāreṇa puṭito rājāvartto mariṣyati // | Kontext |
| RPSudh, 5, 59.1 |
| rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ / | Kontext |
| RRÅ, V.kh., 1, 57.2 |
| rājāvarto gairikaṃ ca khyātā uparasā amī // | Kontext |
| RRÅ, V.kh., 10, 55.2 |
| rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā // | Kontext |
| RRÅ, V.kh., 13, 77.1 |
| rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ / | Kontext |
| RRÅ, V.kh., 17, 64.2 |
| pauṇḍraṃ vaiḍūryamāṇikyaṃ rājāvartendranīlakam // | Kontext |
| RRÅ, V.kh., 4, 77.2 |
| rājāvartaṃ hiṃgulakaṃ kaṃkuṣṭhaṃ ca pravālakam // | Kontext |
| RRÅ, V.kh., 4, 81.1 |
| mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam / | Kontext |
| RRÅ, V.kh., 4, 142.2 |
| rājāvartaṃ hiṅgulakaṃ kaṃkuṣṭhaṃ ca pravālakam // | Kontext |
| RRÅ, V.kh., 4, 146.1 |
| mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam / | Kontext |
| RRÅ, V.kh., 5, 15.2 |
| mākṣikasya samāṃśena rājāvartaṃ dinatrayam // | Kontext |
| RRÅ, V.kh., 5, 17.2 |
| rājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam // | Kontext |
| RRÅ, V.kh., 5, 19.1 |
| bhāvayetsaptavārāṇi rājāvartaṃ sucūrṇitam / | Kontext |
| RRÅ, V.kh., 5, 21.1 |
| rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam / | Kontext |
| RRÅ, V.kh., 7, 28.2 |
| mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam / | Kontext |
| RRS, 3, 159.2 |
| rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ / | Kontext |
| RRS, 3, 160.2 |
| dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ // | Kontext |
| RRS, 3, 161.2 |
| dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ // | Kontext |
| RRS, 3, 162.1 |
| śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet // | Kontext |
| RRS, 3, 163.1 |
| luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ / | Kontext |
| RRS, 3, 163.2 |
| puṭanātsaptavāreṇa rājāvarto mṛto bhavet // | Kontext |
| RRS, 3, 164.1 |
| rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam / | Kontext |
| RRS, 4, 3.1 |
| candrakāntastathā caiva rājāvartaśca saptamaḥ / | Kontext |