| BhPr, 2, 3, 141.2 |
| uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat // | Kontext |
| BhPr, 2, 3, 222.2 |
| khalve vimardayedekaṃ dinaṃ paścādviśodhayet // | Kontext |
| RArṇ, 10, 58.2 |
| evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ // | Kontext |
| RArṇ, 14, 7.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet / | Kontext |
| RArṇ, 4, 63.1 |
| rasaṃ viśodhayettena vinyaset divase śubhe / | Kontext |
| RCint, 3, 12.2 |
| āranālena coṣṇena pratidoṣaṃ viśodhayet / | Kontext |
| RCūM, 14, 57.1 |
| itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam / | Kontext |
| RHT, 11, 10.1 |
| raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām / | Kontext |
| RRS, 3, 162.1 |
| śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet // | Kontext |
| RRS, 5, 73.2 |
| hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // | Kontext |
| RRS, 5, 147.2 |
| hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // | Kontext |
| ŚdhSaṃh, 2, 12, 202.1 |
| kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet / | Kontext |