| RAdhy, 1, 292.2 |
| tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam // | Kontext |
| RAdhy, 1, 371.2 |
| mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam // | Kontext |
| RArṇ, 6, 15.2 |
| godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā // | Kontext |
| RArṇ, 6, 58.2 |
| maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet / | Kontext |
| RArṇ, 7, 87.2 |
| saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet / | Kontext |
| RCint, 8, 264.1 |
| tena tailena taccūrṇaṃ piṇḍīkāryaṃ vimardanāt / | Kontext |
| RCūM, 14, 228.1 |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ / | Kontext |
| RHT, 10, 7.2 |
| pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ // | Kontext |
| RHT, 10, 14.2 |
| chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau // | Kontext |
| RHT, 10, 16.2 |
| godhūmabaddhapiṇḍī gopañcakabhāvitā bahuśaḥ // | Kontext |
| RHT, 5, 54.2 |
| athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī // | Kontext |
| RRÅ, R.kh., 3, 22.1 |
| goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet / | Kontext |
| RRÅ, R.kh., 4, 33.1 |
| yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet / | Kontext |
| RRÅ, V.kh., 13, 78.1 |
| rajanyāḥ pañcagavyena piṇḍībaddhaṃ tu kārayet / | Kontext |
| RRS, 3, 165.1 |
| saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet / | Kontext |
| RRS, 5, 236.2 |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ // | Kontext |