| RAdhy, 1, 324.2 | 
	| prakāradvayasaṃśuddho'dhikṛto rasakarmaṇi // | Kontext | 
	| RAdhy, 1, 326.1 | 
	| saṃśuddhāṃ gandhakarantīṃ kṣiptvāṅgulyā pramardayet / | Kontext | 
	| RAdhy, 1, 383.2 | 
	| ataḥ prāgeva saṃśuddhā haritālāmṛtopamā // | Kontext | 
	| RCūM, 11, 104.1 | 
	| tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate / | Kontext | 
	| RHT, 8, 15.1 | 
	| kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau / | Kontext | 
	| RPSudh, 5, 113.1 | 
	| śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā / | Kontext | 
	| RPSudh, 6, 44.1 | 
	| saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet / | Kontext | 
	| RRĂ…, R.kh., 5, 4.2 | 
	| rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam // | Kontext | 
	| RRS, 11, 36.1 | 
	| asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param / | Kontext | 
	| RRS, 3, 144.0 | 
	| tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate // | Kontext |