| BhPr, 1, 8, 166.3 |
| mauktikaṃ vidrumaśceti ratnānyuktāni vai nava // | Context |
| BhPr, 1, 8, 184.1 |
| mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat / | Context |
| BhPr, 1, 8, 184.3 |
| veṇurete samākhyātāstajjñairmauktikayonayaḥ / | Context |
| BhPr, 1, 8, 184.4 |
| mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam // | Context |
| KaiNigh, 2, 142.1 |
| pautikaṃ mauktikaṃ muktā muktāphalarasodbhave / | Context |
| MPālNigh, 4, 50.1 |
| mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam / | Context |
| MPālNigh, 4, 50.2 |
| mauktikaṃ madhuraṃ śītaṃ rogaghnaṃ viṣanāśanam // | Context |
| RArṇ, 16, 16.2 |
| etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam // | Context |
| RArṇ, 6, 120.1 |
| athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam / | Context |
| RājNigh, 13, 151.1 |
| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Context |
| RājNigh, 13, 153.1 |
| mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham / | Context |
| RājNigh, 13, 154.2 |
| nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi // | Context |
| RājNigh, 13, 155.1 |
| yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte / | Context |
| RājNigh, 13, 156.1 |
| mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / | Context |
| RājNigh, 13, 157.2 |
| marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam // | Context |
| RājNigh, 13, 195.1 |
| māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ / | Context |
| RājNigh, 13, 198.1 |
| lohitakavajramauktikamarakatanīlā mahopalāḥ pañca / | Context |
| RCint, 7, 65.2 |
| vaidūryapuṣpe gomedaṃ mauktikaṃ ca pravālakam / | Context |
| RCint, 7, 67.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| RCint, 7, 73.1 |
| mauktikāni pravālāni tathā ratnānyaśeṣataḥ / | Context |
| RCūM, 12, 8.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Context |
| RCūM, 12, 9.2 |
| ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // | Context |
| RCūM, 12, 10.2 |
| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // | Context |
| RCūM, 12, 54.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| RMañj, 3, 98.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| RMañj, 6, 13.1 |
| syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet / | Context |
| RMañj, 6, 148.1 |
| tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ / | Context |
| RPSudh, 1, 2.1 |
| kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām / | Context |
| RPSudh, 7, 1.1 |
| māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam / | Context |
| RPSudh, 7, 8.1 |
| hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam / | Context |
| RPSudh, 7, 9.1 |
| rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca / | Context |
| RPSudh, 7, 54.2 |
| amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam // | Context |
| RRÅ, V.kh., 18, 168.1 |
| drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman / | Context |
| RRÅ, V.kh., 19, 20.2 |
| yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam // | Context |
| RRÅ, V.kh., 19, 23.1 |
| mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet / | Context |
| RRÅ, V.kh., 19, 30.2 |
| kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai // | Context |
| RRÅ, V.kh., 19, 32.2 |
| kārayetpūrvavattāni mauktikāni bhavanti vai // | Context |
| RRS, 4, 2.0 |
| vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ // | Context |
| RRS, 4, 14.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Context |
| RRS, 4, 16.2 |
| ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // | Context |
| RRS, 4, 17.2 |
| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // | Context |
| RRS, 4, 60.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| ŚdhSaṃh, 2, 11, 90.2 |
| mauktikāni pravālāni tathā ratnānyaśeṣataḥ // | Context |
| ŚdhSaṃh, 2, 12, 89.1 |
| piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet / | Context |
| ŚdhSaṃh, 2, 12, 144.2 |
| pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet // | Context |
| ŚdhSaṃh, 2, 12, 248.1 |
| tāramauktikahemāni sāraścaikaikabhāgikāḥ / | Context |