| BhPr, 1, 8, 167.0 | 
	| muktāphalaṃ hīrakaṃ ca vaidūryaṃ padmarāgam // | Kontext | 
	| BhPr, 1, 8, 184.1 | 
	| mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat / | Kontext | 
	| BhPr, 1, 8, 187.2 | 
	| māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam / | Kontext | 
	| KaiNigh, 2, 142.1 | 
	| pautikaṃ mauktikaṃ muktā muktāphalarasodbhave / | Kontext | 
	| MPālNigh, 4, 50.1 | 
	| mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam / | Kontext | 
	| RArṇ, 11, 132.2 | 
	| muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // | Kontext | 
	| RArṇ, 6, 19.2 | 
	| gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // | Kontext | 
	| RArṇ, 6, 122.1 | 
	| muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam / | Kontext | 
	| RArṇ, 8, 10.2 | 
	| gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // | Kontext | 
	| RājNigh, 13, 152.1 | 
	| muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam / | Kontext | 
	| RCint, 4, 41.1 | 
	| muktāphalāni saptāhaṃ vetasāmlena bhāvayet / | Kontext | 
	| RCūM, 12, 1.1 | 
	| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / | Kontext | 
	| RCūM, 12, 2.1 | 
	| grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Kontext | 
	| RRÅ, V.kh., 19, 19.1 | 
	| sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ / | Kontext | 
	| RRÅ, V.kh., 19, 22.3 | 
	| tenaiva kṣālite muktāphalaṃ bhavati śobhanam // | Kontext | 
	| RRÅ, V.kh., 19, 28.2 | 
	| bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai // | Kontext | 
	| RRS, 4, 6.1 | 
	| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / | Kontext | 
	| RRS, 4, 7.1 | 
	| grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Kontext | 
	| RRS, 4, 15.1 | 
	| muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / | Kontext |