| BhPr, 1, 8, 166.3 |
| mauktikaṃ vidrumaśceti ratnānyuktāni vai nava // | Kontext |
| BhPr, 1, 8, 185.0 |
| puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ // | Kontext |
| BhPr, 1, 8, 187.2 |
| māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam / | Kontext |
| KaiNigh, 2, 140.1 |
| pravālaṃ vahnikāgraṃ ca vidrumaṃ raktavarṇakam / | Kontext |
| KaiNigh, 2, 143.1 |
| vajrāhvapadmarāgendranīlavaidūryavidrumāḥ / | Kontext |
| MPālNigh, 4, 49.1 |
| pravālaṃ vidrumaṃ sindhur latāgraṃ raktavarṇakam / | Kontext |
| RArṇ, 17, 87.1 |
| vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam / | Kontext |
| RArṇ, 17, 128.2 |
| pattrālaktakamañjiṣṭhāraktacandanavidrumaiḥ // | Kontext |
| RArṇ, 7, 88.0 |
| kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye // | Kontext |
| RājNigh, 13, 158.1 |
| pravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ / | Kontext |
| RCint, 7, 67.2 |
| vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā // | Kontext |
| RCint, 7, 70.2 |
| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Kontext |
| RCūM, 12, 1.1 |
| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / | Kontext |
| RCūM, 12, 13.2 |
| viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // | Kontext |
| RCūM, 12, 54.2 |
| vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā // | Kontext |
| RHT, 16, 5.1 |
| vidrumabhūnāgamalaṃ viṇmakṣikādhvāṅkṣaśalabhānāṃ ca / | Kontext |
| RMañj, 3, 98.2 |
| vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā // | Kontext |
| RMañj, 3, 101.0 |
| muktāvidrumavajrendravaidūryasphaṭikādikam // | Kontext |
| RMañj, 6, 6.2 |
| tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam // | Kontext |
| RPSudh, 7, 1.1 |
| māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam / | Kontext |
| RPSudh, 7, 11.2 |
| khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam // | Kontext |
| RPSudh, 7, 55.1 |
| kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim / | Kontext |
| RRÅ, R.kh., 7, 31.2 |
| vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate // | Kontext |
| RRÅ, V.kh., 17, 64.1 |
| vajrābhrakaṃ nīlapuṣpaṃ muktāvidrumamākṣikam / | Kontext |
| RRS, 4, 6.1 |
| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / | Kontext |
| RRS, 4, 20.2 |
| viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // | Kontext |
| RRS, 4, 60.2 |
| vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā // | Kontext |