| ÅK, 1, 26, 203.2 |
| ekabhittau careddvāraṃ vitastyābhogasaṃyutam // | Kontext |
| RArṇ, 12, 176.2 |
| taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam // | Kontext |
| RArṇ, 12, 254.1 |
| paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām / | Kontext |
| RArṇ, 4, 39.1 |
| prakāśamūṣā deveśi śarāvākārasaṃyutā / | Kontext |
| RCūM, 12, 6.1 |
| randhrakārkaśyamālinyaraukṣyavaiśadyasaṃyutam / | Kontext |
| RCūM, 14, 43.1 |
| pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam / | Kontext |
| RCūM, 14, 115.2 |
| jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ // | Kontext |
| RCūM, 16, 64.1 |
| vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam / | Kontext |
| RCūM, 3, 31.2 |
| dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ // | Kontext |
| RCūM, 5, 39.2 |
| sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // | Kontext |
| RPSudh, 5, 92.1 |
| prathamo hemavimalo hemavadvarṇasaṃyutaḥ / | Kontext |
| RRÅ, V.kh., 15, 75.2 |
| taptakhalve dinaikaṃ tu garbhadrāvaṇasaṃyutam // | Kontext |
| RRÅ, V.kh., 6, 22.1 |
| gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān / | Kontext |
| RRS, 4, 12.1 |
| randhrakārkaśyamālinyaraukṣyāvaiśadyasaṃyutam / | Kontext |
| RRS, 5, 45.1 |
| pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam / | Kontext |
| RRS, 7, 33.1 |
| dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ / | Kontext |