| Ã…K, 1, 25, 26.1 | 
	|   dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ / | Kontext | 
	| Ã…K, 1, 26, 209.1 | 
	|   vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet / | Kontext | 
	| Ã…K, 2, 1, 194.1 | 
	|   pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ / | Kontext | 
	| Ã…K, 2, 1, 285.1 | 
	|   srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam / | Kontext | 
	| BhPr, 1, 8, 62.1 | 
	|   tāramākṣikamanyattu tadbhavedrajatopamam / | Kontext | 
	| BhPr, 1, 8, 145.2 | 
	|   suvarṇagairikaṃ tvanyattato raktataraṃ hi tat // | Kontext | 
	| BhPr, 1, 8, 160.2 | 
	|   tatraikaṃ raktakālaṃ syāttadanyadaṇḍakaṃ smṛtam // | Kontext | 
	| BhPr, 2, 3, 95.0 | 
	|   satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe // | Kontext | 
	| BhPr, 2, 3, 132.1 | 
	|   uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / | Kontext | 
	| KaiNigh, 2, 50.1 | 
	|   anyatsvarṇanibhaṃ svarṇagairikaṃ svarṇabhūṣaṇam / | Kontext | 
	| KaiNigh, 2, 53.1 | 
	|   anyad vitunnakaṃ dṛśyaṃ kiṭibhaṃ hematārakam / | Kontext | 
	| KaiNigh, 2, 53.2 | 
	|   mayūragrīvakaṃ cānyat kharparaṃ karparī tathā // | Kontext | 
	| KaiNigh, 2, 62.1 | 
	|   daradaṃ kuruvindaṃ syādanyaccarmāravarcasam / | Kontext | 
	| KaiNigh, 2, 74.2 | 
	|   rasāgryaṃ tārkṣyajaṃ tārkṣyamanyad dārvīrasodbhavam // | Kontext | 
	| KaiNigh, 2, 91.1 | 
	|   badarīchadanaṃ kāśī cānyā haṭṭavilāsinī / | Kontext | 
	| KaiNigh, 2, 101.1 | 
	|   saugandhikaṃ ca jaraṇam akṣam anyad agandhikam / | Kontext | 
	| KaiNigh, 2, 147.2 | 
	|   nāḍītaraṅgakaścānyo dhavalaḥ pāṇḍuraḥ smṛtaḥ // | Kontext | 
	| KaiNigh, 2, 148.2 | 
	|   anyaḥ kṣīrapākaścānyaḥ sudhāpāṣāṇako mataḥ // | Kontext | 
	| KaiNigh, 2, 148.2 | 
	|   anyaḥ kṣīrapākaścānyaḥ sudhāpāṣāṇako mataḥ // | Kontext | 
	| MPālNigh, 4, 30.2 | 
	|   mayūragrīvakaṃ cānyacchikhikaṇṭhaṃ ca tutthakam // | Kontext | 
	| MPālNigh, 4, 46.2 | 
	|   āḍakī tuvarā tvanyā mṛttikā suramṛttikā // | Kontext | 
	| RArṇ, 10, 14.1 | 
	|   anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet / | Kontext | 
	| RArṇ, 11, 108.0 | 
	|   punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam // | Kontext | 
	| RArṇ, 12, 36.1 | 
	|   punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham / | Kontext | 
	| RArṇ, 12, 52.0 | 
	|   punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext | 
	| RArṇ, 12, 58.0 | 
	|   punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext | 
	| RArṇ, 12, 65.0 | 
	|   punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext | 
	| RArṇ, 12, 84.0 | 
	|   punaranyaṃ pravakṣyāmi rasabandhanam īśvari // | Kontext | 
	| RArṇ, 17, 158.0 | 
	|   punaranyaṃ pravakṣyāmi rasavedho yathā bhavet // | Kontext | 
	| RArṇ, 4, 11.1 | 
	|   sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru / | Kontext | 
	| RArṇ, 6, 127.2 | 
	|   mayūravālasadṛśaś cānyo marakataprabhaḥ // | Kontext | 
	| RājNigh, 13, 57.1 | 
	|   anyac ca mārakaṃ caiva maṇirāgaṃ rasodbhavam / | Kontext | 
	| RājNigh, 13, 60.1 | 
	|   suvarṇagairikaṃ cānyat svarṇadhātuḥ suraktakam / | Kontext | 
	| RājNigh, 13, 96.1 | 
	|   srotoñjanaṃ vāribhavaṃ tathānyaṃ srotodbhavaṃ srotanadībhavaṃ ca / | Kontext | 
	| RājNigh, 13, 176.2 | 
	|   sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ // | Kontext | 
	| RCint, 2, 8.0 | 
	|   no preview | Kontext | 
	| RCint, 3, 57.1 | 
	|   mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Kontext | 
	| RCint, 3, 91.1 | 
	|   vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ / | Kontext | 
	| RCint, 8, 144.2 | 
	|   kathitamapi heyam auṣadham ucitam upādeyam anyad api // | Kontext | 
	| RCint, 8, 155.1 | 
	|   yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin / | Kontext | 
	| RCūM, 11, 62.2 | 
	|   sroto'ñjanaṃ tadanyacca puṣpāñjanakameva ca / | Kontext | 
	| RCūM, 14, 71.1 | 
	|   etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam / | Kontext | 
	| RCūM, 14, 71.2 | 
	|   nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nÂṝṇām // | Kontext | 
	| RCūM, 14, 93.2 | 
	|   pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext | 
	| RCūM, 14, 218.1 | 
	|   dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet / | Kontext | 
	| RCūM, 16, 4.1 | 
	|   ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam / | Kontext | 
	| RCūM, 3, 17.2 | 
	|   cūrṇacālanahetośca cālanyanyāpi vaṃśajā // | Kontext | 
	| RCūM, 4, 16.1 | 
	|   mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext | 
	| RCūM, 4, 16.1 | 
	|   mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext | 
	| RCūM, 4, 17.2 | 
	|   sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam // | Kontext | 
	| RCūM, 4, 28.1 | 
	|   sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ / | Kontext | 
	| RCūM, 5, 5.2 | 
	|   nirudgārāśmajaś caikastadanyo lohasambhavaḥ // | Kontext | 
	| RCūM, 5, 22.1 | 
	|   uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm / | Kontext | 
	| RCūM, 5, 24.2 | 
	|   tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu // | Kontext | 
	| RCūM, 5, 28.2 | 
	|   vibhāgena vipāke tu dravyeṇānyena yogataḥ // | Kontext | 
	| RCūM, 5, 134.2 | 
	|   vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Kontext | 
	| RHT, 4, 3.1 | 
	|   muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ / | Kontext | 
	| RKDh, 1, 1, 48.2 | 
	|   adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet // | Kontext | 
	| RKDh, 1, 1, 64.2 | 
	|   snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake / | Kontext | 
	| RMañj, 2, 37.1 | 
	|   idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet / | Kontext | 
	| RMañj, 6, 313.1 | 
	|   kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Kontext | 
	| RPSudh, 1, 112.1 | 
	|   nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ / | Kontext | 
	| RPSudh, 1, 122.2 | 
	|   anyā pidhānikā mūṣā sunimnā chidrasaṃyutā // | Kontext | 
	| RPSudh, 2, 20.1 | 
	|   mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā / | Kontext | 
	| RPSudh, 2, 25.2 | 
	|   anyasyāmandhamūṣāyāṃ sūtamūṣāṃ nirundhayet // | Kontext | 
	| RPSudh, 3, 56.2 | 
	|   praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt // | Kontext | 
	| RPSudh, 6, 63.1 | 
	|   kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā / | Kontext | 
	| RRÃ…, R.kh., 1, 23.2 | 
	|   anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam // | Kontext | 
	| RRÃ…, R.kh., 6, 27.2 | 
	|   piṣṭvābhraṃ secayettena yad vānyāmlarasena ca // | Kontext | 
	| RRÃ…, R.kh., 9, 2.4 | 
	|   kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext | 
	| RRÃ…, V.kh., 19, 18.2 | 
	|   tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam // | Kontext | 
	| RRÃ…, V.kh., 19, 108.1 | 
	|   anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet / | Kontext | 
	| RRS, 10, 39.2 | 
	|   vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Kontext | 
	| RRS, 2, 59.2 | 
	|   mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ // | Kontext | 
	| RRS, 2, 102.2 | 
	|   karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ / | Kontext | 
	| RRS, 3, 101.2 | 
	|   srotoñjanaṃ tadanyacca puṣpāñjanakameva ca / | Kontext | 
	| RRS, 3, 113.2 | 
	|   tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam // | Kontext | 
	| RRS, 5, 95.2 | 
	|   pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // | Kontext | 
	| RRS, 7, 11.0 | 
	|   cūrṇacālanahetośca cālanyanyāpi vaṃśajā // | Kontext | 
	| RRS, 8, 17.1 | 
	|   mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext | 
	| RRS, 8, 17.1 | 
	|   mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext | 
	| RRS, 8, 18.2 | 
	|   sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam // | Kontext | 
	| RRS, 8, 25.1 | 
	|   sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ / | Kontext | 
	| RRS, 9, 20.1 | 
	|   sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru / | Kontext | 
	| RSK, 1, 22.2 | 
	|   lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ // | Kontext | 
	| RSK, 2, 36.2 | 
	|   pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // | Kontext | 
	| ŚdhSaṃh, 2, 11, 96.1 | 
	|   uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / | Kontext |