| ÅK, 1, 26, 205.1 | 
	| prādeśapramitā bhittiruttarāṅgasya cordhvataḥ / | Kontext | 
	| BhPr, 1, 8, 46.1 | 
	| kṣamābhṛcchikharākārāṇyaṅgānyamlena lepite / | Kontext | 
	| RAdhy, 1, 264.1 | 
	| pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ / | Kontext | 
	| RAdhy, 1, 265.1 | 
	| śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet / | Kontext | 
	| RājNigh, 13, 171.2 | 
	| vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam // | Kontext | 
	| RājNigh, 13, 175.1 | 
	| bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam / | Kontext | 
	| RājNigh, 13, 189.1 | 
	| araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu / | Kontext | 
	| RājNigh, 13, 215.1 | 
	| perojaṃ haritāśmaṃ ca bhasmāṅgaṃ haritaṃ dvidhā / | Kontext | 
	| RCint, 3, 69.1 | 
	| sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / | Kontext | 
	| RCint, 8, 262.2 | 
	| miśrayitvā palāśasya sarvāṅgarasabhāvitam // | Kontext | 
	| RCūM, 12, 9.1 | 
	| rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam / | Kontext | 
	| RCūM, 12, 49.1 | 
	| vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Kontext | 
	| RCūM, 14, 31.2 | 
	| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // | Kontext | 
	| RCūM, 14, 43.2 | 
	| rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Kontext | 
	| RCūM, 14, 84.2 | 
	| nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam // | Kontext | 
	| RCūM, 16, 9.2 | 
	| grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet // | Kontext | 
	| RHT, 12, 1.2 | 
	| yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu / | Kontext | 
	| RHT, 12, 1.2 | 
	| yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu / | Kontext | 
	| RHT, 18, 62.2 | 
	| pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam // | Kontext | 
	| RHT, 4, 26.2 | 
	| kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam // | Kontext | 
	| RHT, 6, 10.2 | 
	| grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam // | Kontext | 
	| RHT, 7, 3.1 | 
	| sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa / | Kontext | 
	| RPSudh, 7, 9.1 | 
	| rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca / | Kontext | 
	| RRÅ, V.kh., 2, 3.1 | 
	| aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet / | Kontext | 
	| RRÅ, V.kh., 2, 3.1 | 
	| aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet / | Kontext | 
	| RRS, 4, 16.1 | 
	| rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam / | Kontext | 
	| RRS, 4, 55.1 | 
	| vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Kontext | 
	| RRS, 5, 26.2 | 
	| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // | Kontext | 
	| RRS, 5, 26.2 | 
	| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // | Kontext | 
	| RRS, 5, 45.2 | 
	| rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Kontext | 
	| RRS, 5, 79.2 | 
	| nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate // | Kontext | 
	| RRS, 9, 41.1 | 
	| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Kontext |