| RājNigh, 13, 149.1 | 
	|   dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca / | Kontext | 
	| RCūM, 12, 15.1 | 
	|   kapiśaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ salāghavam / | Kontext | 
	| RCūM, 12, 18.1 | 
	|   niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / | Kontext | 
	| RCūM, 12, 52.1 | 
	|   śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Kontext | 
	| RCūM, 14, 31.2 | 
	|   sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // | Kontext | 
	| RPSudh, 7, 6.2 | 
	|   karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā // | Kontext | 
	| RPSudh, 7, 15.1 | 
	|   nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam / | Kontext | 
	| RPSudh, 7, 18.1 | 
	|   rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam / | Kontext | 
	| RPSudh, 7, 24.1 | 
	|   strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca / | Kontext | 
	| RPSudh, 7, 50.1 | 
	|   karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ / | Kontext | 
	| RRS, 4, 22.1 | 
	|   kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam / | Kontext | 
	| RRS, 4, 25.1 | 
	|   niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / | Kontext | 
	| RRS, 4, 58.1 | 
	|   śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Kontext | 
	| RRS, 5, 26.2 | 
	|   sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // | Kontext |