| BhPr, 1, 8, 12.1 | |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye / | Kontext |
| RCint, 3, 201.2 | |
| trisaptāhādvarārohe kāmāndho jāyate naraḥ // | Kontext |
| RCūM, 16, 69.1 | |
| prakarotyekavāreṇa naraṃ sarvāṅgasundaram / | Kontext |
| RMañj, 6, 300.2 | |
| kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam // | Kontext |
| RPSudh, 7, 20.2 | |
| naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi // | Kontext |
| RRS, 4, 27.1 | |
| vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / | Kontext |