| BhPr, 1, 8, 85.2 | 
	| vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam // | Kontext | 
	| MPālNigh, 4, 6.1 | 
	| lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram / | Kontext | 
	| RArṇ, 1, 53.1 | 
	| rasavīryavipāke ca sūtakastvamṛtopamaḥ / | Kontext | 
	| RājNigh, 13, 16.1 | 
	| raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram / | Kontext | 
	| RājNigh, 13, 19.1 | 
	| tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca / | Kontext | 
	| RājNigh, 13, 26.1 | 
	| sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ / | Kontext | 
	| RCint, 8, 220.2 | 
	| kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ // | Kontext | 
	| RCint, 8, 222.2 | 
	| kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // | Kontext | 
	| RCūM, 12, 20.2 | 
	| pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // | Kontext | 
	| RCūM, 14, 38.1 | 
	| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam / | Kontext | 
	| RMañj, 2, 56.1 | 
	| rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / | Kontext | 
	| RPSudh, 6, 38.1 | 
	| vipāke madhuro gandhapāṣāṇastu rasāyanaḥ / | Kontext | 
	| RRS, 4, 27.2 | 
	| pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // | Kontext | 
	| RRS, 5, 27.1 | 
	| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam / | Kontext |