| BhPr, 1, 8, 89.1 |
| brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca khalu jātitaḥ / | Kontext |
| BhPr, 1, 8, 116.1 |
| viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham / | Kontext |
| BhPr, 1, 8, 169.2 |
| sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ / | Kontext |
| BhPr, 1, 8, 170.2 |
| kṣattriyo vyādhividhvaṃsī jarāmṛtyuharaḥ smṛtaḥ // | Kontext |
| BhPr, 1, 8, 200.1 |
| brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ / | Kontext |
| BhPr, 1, 8, 201.1 |
| rasāyane viṣaṃ vipraṃ kṣattriyaṃ dehapuṣṭaye / | Kontext |
| RArṇ, 6, 67.2 |
| brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaivam anekadhā // | Kontext |
| RArṇ, 6, 73.1 |
| kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi / | Kontext |
| RArṇ, 6, 75.2 |
| kṣatriyo mṛtyunāśārtho valīpalitarogahā // | Kontext |
| RArṇ, 6, 103.2 |
| udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam // | Kontext |
| RCint, 7, 25.2 |
| brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ // | Kontext |
| RCint, 7, 26.1 |
| sarvarogaharo vipraḥ kṣatriyo rasavādakṛt / | Kontext |
| RCint, 7, 27.1 |
| brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / | Kontext |
| RCint, 7, 55.1 |
| vipro rasāyane proktaḥ kṣatriyo roganāśane / | Kontext |
| RCūM, 12, 24.2 |
| brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Kontext |
| RMañj, 3, 20.1 |
| vipro rasāyane proktaḥ kṣatriyo roganāśane / | Kontext |
| RMañj, 4, 9.2 |
| brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ // | Kontext |
| RMañj, 4, 10.2 |
| brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / | Kontext |
| RPSudh, 1, 18.2 |
| kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu // | Kontext |
| RPSudh, 7, 22.2 |
| syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ // | Kontext |
| RRĂ…, R.kh., 5, 17.1 |
| kṣatriyo mṛtyujid rakto valīpalitarogahā / | Kontext |
| RRS, 4, 31.2 |
| brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Kontext |