| ÅK, 1, 26, 169.2 |
| dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam // | Kontext |
| ÅK, 1, 26, 204.1 |
| dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham / | Kontext |
| RArṇ, 4, 11.1 |
| sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru / | Kontext |
| RCint, 5, 1.2 |
| dṛḍhasaṃlagnadhūlyādi malaṃ tena viśīryate // | Kontext |
| RCūM, 5, 18.2 |
| caturaṅgulavistāranimnayā dṛḍhabaddhayā // | Kontext |
| RCūM, 5, 118.2 |
| dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // | Kontext |
| RHT, 5, 25.1 |
| ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā / | Kontext |
| RMañj, 6, 249.2 |
| tasyopari śilāṃ dattvā dṛḍhā na ca caledyathā // | Kontext |
| RPSudh, 10, 21.2 |
| dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet // | Kontext |
| RPSudh, 10, 31.2 |
| vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham // | Kontext |
| RPSudh, 10, 36.1 |
| gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam / | Kontext |
| RPSudh, 10, 36.2 |
| tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham // | Kontext |
| RRS, 10, 23.2 |
| dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // | Kontext |
| RRS, 10, 34.2 |
| dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // | Kontext |
| RRS, 9, 15.1 |
| nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet / | Kontext |
| RSK, 1, 23.2 |
| dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet // | Kontext |