| BhPr, 2, 3, 95.0 |
| satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe // | Kontext |
| RArṇ, 11, 62.1 |
| krameṇānena deveśi jāryate divasais tribhiḥ / | Kontext |
| RArṇ, 11, 69.1 |
| krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam / | Kontext |
| RArṇ, 11, 113.0 |
| ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam // | Kontext |
| RArṇ, 11, 125.0 |
| tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu // | Kontext |
| RArṇ, 12, 272.2 |
| krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam // | Kontext |
| RArṇ, 16, 43.1 |
| nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam / | Kontext |
| RArṇ, 17, 88.1 |
| prativāpaniṣiktaśca krameṇānena rañjitaḥ / | Kontext |
| RArṇ, 6, 113.2 |
| kvāthayet kodravakvāthe krameṇānena tu tryaham / | Kontext |
| RCūM, 12, 37.2 |
| brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ // | Kontext |
| RCūM, 5, 4.2 |
| adhastājjvālayedagniṃ tattaduktakrameṇa hi / | Kontext |
| RHT, 6, 3.1 |
| amunā krameṇa divasaistribhistribhirjārayedgrāsam / | Kontext |
| RMañj, 3, 29.1 |
| pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai / | Kontext |
| RRÅ, R.kh., 5, 12.1 |
| pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ / | Kontext |
| RRÅ, V.kh., 1, 11.2 |
| na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ // | Kontext |
| RRÅ, V.kh., 1, 11.2 |
| na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ // | Kontext |
| RRÅ, V.kh., 1, 12.1 |
| śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk / | Kontext |
| RRÅ, V.kh., 11, 1.1 |
| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext |
| RRÅ, V.kh., 15, 103.1 |
| jārayedvā tulāyaṃtre gaurīyaṃtrakrameṇa vai / | Kontext |
| RRÅ, V.kh., 16, 26.1 |
| tatastu pakvabījena saptaśṛṅkhalikākramāt / | Kontext |
| RRÅ, V.kh., 16, 60.2 |
| vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ // | Kontext |
| RRÅ, V.kh., 18, 108.1 |
| tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai / | Kontext |
| RRÅ, V.kh., 18, 143.2 |
| jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai // | Kontext |
| RRS, 4, 42.2 |
| brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ // | Kontext |
| RRS, 9, 23.2 |
| anena ca krameṇaiva kuryādgandhakajāraṇam // | Kontext |