| ÅK, 1, 25, 110.2 | 
	| mukhasthite rase nālyā lohasya dhamanātkhalu // | Kontext | 
	| KaiNigh, 2, 76.1 | 
	| kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit / | Kontext | 
	| MPālNigh, 4, 40.1 | 
	| rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit / | Kontext | 
	| RAdhy, 1, 7.2 | 
	| tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ // | Kontext | 
	| RAdhy, 1, 28.2 | 
	| daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ // | Kontext | 
	| RAdhy, 1, 476.2 | 
	| aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram // | Kontext | 
	| RArṇ, 12, 274.1 | 
	| tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ / | Kontext | 
	| RArṇ, 12, 291.1 | 
	| tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram / | Kontext | 
	| RArṇ, 12, 314.1 | 
	| ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca / | Kontext | 
	| RArṇ, 12, 331.2 | 
	| dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet // | Kontext | 
	| RArṇ, 12, 332.2 | 
	| dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet // | Kontext | 
	| RArṇ, 12, 343.1 | 
	| trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ / | Kontext | 
	| RArṇ, 12, 349.3 | 
	| yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet // | Kontext | 
	| RArṇ, 12, 370.3 | 
	| śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // | Kontext | 
	| RArṇ, 12, 380.2 | 
	| dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ / | Kontext | 
	| RArṇ, 15, 39.2 | 
	| baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati // | Kontext | 
	| RArṇ, 15, 44.0 | 
	| baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet // | Kontext | 
	| RājNigh, 13, 153.2 | 
	| rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam // | Kontext | 
	| RCint, 8, 212.1 | 
	| udaraṃ karṇanāsākṣimukhavaijātyameva ca / | Kontext | 
	| RCūM, 10, 67.2 | 
	| yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // | Kontext | 
	| RCūM, 11, 6.2 | 
	| vāsukiṃ karṣatastasya tanmukhajvālayā drutā // | Kontext | 
	| RCūM, 12, 42.2 | 
	| mukhe dhṛtaṃ karotyāśu caladantavibandhanam // | Kontext | 
	| RCūM, 16, 58.1 | 
	| baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim / | Kontext | 
	| RCūM, 4, 111.1 | 
	| mukhasthitarasenālpalohasya dhamanātkhalu / | Kontext | 
	| RHT, 16, 27.1 | 
	| sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi / | Kontext | 
	| RMañj, 4, 26.2 | 
	| sādhakānāṃ hitārthāya sadāśivamukhodgataḥ // | Kontext | 
	| RMañj, 6, 27.2 | 
	| ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt // | Kontext | 
	| RMañj, 6, 324.2 | 
	| haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā // | Kontext | 
	| RPSudh, 2, 11.3 | 
	| dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā / | Kontext | 
	| RPSudh, 2, 13.1 | 
	| mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ / | Kontext | 
	| RPSudh, 2, 17.2 | 
	| dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param / | Kontext | 
	| RPSudh, 2, 99.2 | 
	| mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ // | Kontext | 
	| RPSudh, 7, 37.2 | 
	| vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // | Kontext | 
	| RRÅ, R.kh., 1, 22.2 | 
	| yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā / | Kontext | 
	| RRÅ, V.kh., 15, 113.2 | 
	| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet // | Kontext | 
	| RRÅ, V.kh., 18, 114.1 | 
	| khecaro rasarājendro mukhasthaḥ khegatipradaḥ / | Kontext | 
	| RRÅ, V.kh., 18, 183.1 | 
	| siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / | Kontext | 
	| RRÅ, V.kh., 20, 62.2 | 
	| siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt // | Kontext | 
	| RRÅ, V.kh., 20, 137.2 | 
	| guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe / | Kontext | 
	| RRÅ, V.kh., 3, 60.2 | 
	| vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe // | Kontext | 
	| RRÅ, V.kh., 3, 61.1 | 
	| atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet / | Kontext | 
	| RRS, 3, 19.1 | 
	| vāsukiṃ karṣatastasya tanmukhajvālayā drutā / | Kontext | 
	| RRS, 4, 46.2 | 
	| mukhe dhṛtaṃ karotyāśu caladdantavibandhanam // | Kontext | 
	| RRS, 8, 95.1 | 
	| mukhasthitarasenālpalohasya dhamanāt khalu / | Kontext | 
	| RSK, 1, 2.2 | 
	| rate śambhoścyutaṃ reto gṛhītamagninā mukhe // | Kontext |