| RājNigh, 13, 171.2 |
| vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam // | Kontext |
| RCint, 8, 218.2 |
| jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu // | Kontext |
| RCint, 8, 248.3 |
| caṇakābhā vaṭī kāryā syājjayā yogavāhikā // | Kontext |
| RCūM, 10, 12.1 |
| sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam / | Kontext |
| RCūM, 10, 121.2 |
| vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet // | Kontext |
| RCūM, 12, 46.2 |
| cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā // | Kontext |
| RHT, 2, 19.1 |
| iti dīpito viśuddhaḥ pracalitavidyullatāsahasrābhaḥ / | Kontext |
| RMañj, 2, 52.1 |
| kajjalābho yadā sūto vihāya ghanacāpalam / | Kontext |
| RRĂ…, R.kh., 6, 24.0 |
| piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet // | Kontext |
| RRS, 4, 49.1 |
| śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam / | Kontext |
| RRS, 4, 49.2 |
| kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // | Kontext |
| RRS, 4, 51.2 |
| cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā // | Kontext |
| RRS, 4, 55.2 |
| niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // | Kontext |