| RArṇ, 6, 18.1 |
| piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam / | Kontext |
| RArṇ, 6, 135.2 |
| piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati // | Kontext |
| RArṇ, 6, 136.2 |
| māhiṣe navanīte ca sakṣaudraṃ piṇḍitaṃ tataḥ / | Kontext |
| RCūM, 12, 45.1 |
| ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / | Kontext |
| RHT, 18, 7.1 |
| tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena / | Kontext |
| RMañj, 6, 329.1 |
| mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam / | Kontext |
| RRĂ…, V.kh., 10, 51.0 |
| piṇḍitaṃ krāmaṇe siddhaṃ kṣepe lepe niyojayet // | Kontext |
| RRS, 4, 50.1 |
| ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / | Kontext |
| ŚdhSaṃh, 2, 12, 278.1 |
| atyantaṃ piṇḍitaṃ kṛtvā tāmrapātre nidhāpayet / | Kontext |